SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ कर्तव्य हैं । जो कम संसार वासना के जनक होते हैं वे ही 'ज्ञाने से नष्ट होने हैं, सहकारी रूप से किये जाने वाले कर्मों में कोई हानि नहीं है। .: "एवं ज्ञानमांर्गीय ज्ञानस्थैर्यसाधनमुक्त्वा भक्तिमार्गीय साधनानां भगवच्छवणादीनां इतं आधिक्यमावश्यकतां चाह इस प्रकार ज्ञानमार्गीय ज्ञान को स्थिर करने वाले साधनों की चर्चा करके कहते हैं कि भक्तिमार्गीय साधन श्रवण कीतन आदि तो इनसे भी श्रेष्ठ हैं, इनका आचरण तो परमावश्यक हैं। .. सर्वथाऽपि त एवोभयलिंगात् ।३।४॥३३॥ भगवच्छवण कीर्तनादयः साधनान्तरवद विहितत्वेन कत्त व्या एव यद्यपि तथापि सर्वथाऽपि अन्येषां युगपद् उपस्थितौ तदनुरोधमकृत्वापि त एव भगवद्धर्मा एव कर्तव्या इत्यर्थः । कुतः ? श्रुतिलिंगात् स्मृतिलिंगाच्च । श्रुति लिंगं तु "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः, नानुध्यायात् बहून् शब्दान् वाचो विगलापनं हि तत्" इति । "तमेवैकं जानथात्मानं अन्या वाचो विमुचथा अमृतस्यैष सेतुः" इत्यपि । अत्रैवकारेण भगवदतिरिक्त प्रतिषिध्य तद् विषयक ज्ञानानुकूलं प्रयत्नं श्रवणात्मकं विज्ञाय इति विधाय स्मरणमपि तन्मात्र विषयकमेव प्रज्ञां कुर्वीत इति वचनेन विधाय तदेकनिष्ठता हेतु भूतानामेव शब्दानामावत्तनमर्थानुसंधानमपि कर्त्तव्यं, नान्येषामिति नानुध्यायात् बहून् इत्यनेन उक्तवती । अत्र अनु इति उपसर्गेण ध्यानस्य पश्चात् भावित्वम् उच्यते । तेन योग्यतया श्रवण कीतने एव तत् पूर्व भाविनीप्राप्येते । स्मृतिस्तु-"शृण्वन्तिगायन्ति गृणन्ति अभीक्ष्णशः, स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहो परमं पदाम्बुजम्" इति । 'महात्मानस्तु मां पार्थ दैवी प्रकृतिमास्थिताः, भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमब्यम् । सततं कीत्तयन्तो मां यतन्तश्च दृढव्रताः, नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते" इति । एतेन भगवद्धर्माणां आत्म धर्मत्वेन अंतरंगत्वात् आश्रम कर्मणो देह धर्मत्वेन वहिरंगत्वात् तदविरोधेनैव तत् कर्तव्यमिति स्थितम् । अतएव भगवद् धर्मान्यधर्म प्रतिषिद्ध य तेषां सर्वेभ्य आधिक्यं ज्ञापयितुं “सवा अयमात्मा सर्वस्यवशी" इत्यादिना भगवन्माहात्म्यमुक्तम् । ___भगवत श्रवण कीतन आदि साधनान्तर की तरह विहित होने से कर्तव्य ही हैं, जिस समय भक्तों के समक्ष, अन्य आश्रम कर्म आदि, भगवत धर्मों
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy