SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ( ३८५ ) ऐसा नहीं कह सकते कि अनुपसंहार के लिए हो विद्याधर्मत्व का निर्णय हो जाता है उसी से उपेक्ष्य की तरह प्रतीत होता है। यदि कहें कि उसमें जो कुछ कहा गया है वो ठोक ही होगा, पर अनुपसंहार के लिए ही विद्या धर्मत्व का निषेध मानने में क्या बनता-बिगड़ता है ? इसका उत्तर देते हैं कि सूत्र का अर्थ उसके अनुसार मानने से ही उसका सही तात्पर्य निकल सकता है । तथा 'स्वाध्यायोध्येतव्यः' इत्यादि में स्वाध्याय शब्द की वेदवाचकता प्रसिद्ध है तथा समाचार शब्द की विहित क्रिया वाचकता भी प्रसिद्ध है । ये दोनों ही मुख्यार्थ का बाध करते हैं। इसलिए इन अर्थों के विपरीत विचार करना असंगत है । अग्निष्टोम को लेकर, उक्त प्रकार की शंकाओं की निवृत्ति नहीं हो सकती। ननु आथर्वणोपनिषत्सु पठ्यते "स होवाचाब्जयोनिर्यों अवताराणां मध्ये श्रेष्ठोऽवतार को भविता येन लोकास्तुष्टा देवास्तुष्टा भवंति, यं स्मृत्वा मुक्ता अस्मात् संसाराद् भवंति कथं, चास्यावतारस्य ब्रह्मता भवति । स हो वाच तं हि नारायणो देव" इत्युपक्रम्य मथुरा स्वरूपं निरूप्य निगद्यते यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्तया समाहित" इति तेनास्यावतारस्याशेषावताराणां मध्ये श्रेष्ठ्यं निरूप्यते । श्रीमद्भागवतेऽपिच “एतेचांशकलापुंसः कृष्णस्तु भगवान् स्वयमिति गोयते । पूर्वोक्त रीत्या तु सर्व तुल्यता प्रतीयत इति नैकतर निर्धारः संभवति । किं च ब्रह्मणो निरवयवत्वे नैकस्यांशित्वमन्येषां तदंशत्वमित्यपि वक्तुमशक्यम् इति प्राप्ते । अभिधीयते-'सत्वं यस्य प्रिया मूर्ति: विशुद्ध सत्वं तव धामशान्तम्" इत्यादि वाक्यरप्राकृतो भगवत्स्थान भूतः सत्वनामा भगवद्धर्भ रूप एव कश्चनास्ति । यादृशेन रूपेन भगवान कार्य कर्तुमिच्छति-तादृग्रूपतं प्रकटीकृत्य तस्मिन् स्वयमाविर्भूयाऽयः पिण्डे वह्विवत्तत्तत्कार्याणि करोति, यस्मिन् यस्मिन्नवतारे स सोंऽश इत्युच्यते । तत्र हि विग्रहस्तत्राविर्भूतं ब्रह्म स्वरूपं च प्रतीयते विग्रहस्य सत्वात्मकत्वेन धर्मरूपत्वात् तत्राविर्भूतस्यैव ब्रह्मत्वात् समुदितस्यावतारत्वेन गणनात् तत्रकस्यैवांशस्य तद्रूपत्वं यत तदेवांशत्वम् । यथाधिष्ठानमनपेक्ष्य स्वयमेव शुद्ध साकारं ब्रह्मा विर्भवति भक्तयर्थ स स्वयं पूर्णों भगवान् उच्यते । एत देव च श्रेष्ठ्यम् अत एव सर्वतः पाणिपान्तत्वं स्वस्मिन् स्फुटं ज्ञापयितुं तोका दिभावे नाविर्वभूव तेन यादृग्यादृग्लीला विशिष्टं यद्यबाल्य पोगण्डाद्यवस्थाविशिष्टं तत्तद्रूपं नित्यमेवेति वयं जानीमः । आथर्वणोपनिषद् में वर्णन है कि "उसने कहा कमलनाभि के अवतारों, में श्रेष्ठ अवतार कौन सा है, जिससे लोक और देवता प्रसन्न होते हैं, जिनका
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy