SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २६० तत्प्राक् श्रुतेश्च | २|४|३॥ जडत्वेनाधिक विचारोऽलक्रियते । सृष्टेः पूर्वमपि प्राणादीनां स्थितिः श्रूयते । "असद् वा इदमग्र आसीत् तदाहुः, किं तदसदासीदित्यृषयो वा व तेडग्रे, असदासीत् । तदाहुः, केते ऋषय इति, प्राणा वा ऋषय " इति । ननु " सदेव सौम्येदमासीदेकमेवाद्वितीयमिति," विरोध इति चेत न, स्वरूपोत्पत्तिरेवात्र निषिद्ध यते । जीववत्, न तद्गमः । उद्गमात् पूर्वंतु सदेवेति श्रुतिः । चकारान्मोक्षं तस्यापि संपत्तिः श्रूयते स्थालांतरे - एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च " इति श्रुतिविस्फुलिंग सदृशी । इन्द्रियाँ जड़ नहीं हैं, श्रेष्ठ हैं, यही विचार यहाँ प्रस्तुत करते हैं । सृष्टि के पूर्व भी इनकी स्थिति का उल्लेख श्रुति में मिलता है।" असद् वा इदमग्र आसीद् तदाहुः ते कृषयः प्राणः वा कृषयः" इत्यादि । "सदेव सोम्येदमग्र आसद्" इत्यादि से उक्त कथन की विरुद्धत होती हो सो भी नहीं है, इसमें तो केवल स्वरूपोत्पत्ति मात्र निषेध किया गया है, जैसे कि स्वरूपोत्पत्ति का निषेध है । उद्गम का निषेध नहीं है, उद्गम् के पूर्व की "सदेव" श्रुति है । दूसरी श्रुति में, मोक्ष में इन प्राणों की संपत्ति का भी उल्लेख है । " एतस्मज्जायते प्राणः" इत्यादि श्रुति, अग्नि विस्फुलिंगों के समान इन प्राणों की उत्पत्ति का वर्णन करती हैं । तत्पूर्वकत्वाद् वाचः | २|४|४| मनः पूर्व रूपं वागुत्तररूपमिति, तस्य यजुरेव शिर इति तथाच वेदानां स्वत उत्पत्यभावात् तत्पूर्वमनसः कथमुत्पत्तिः । “तस्य यजुरेव शिरः" इत्यादि में मन को पूर्व रूप तथा वागु की उत्तर रूप कहा गया है। साथ ही वेदों में स्वतः उत्पत्ति का भी निषेध किया गया है, इस लिए मन की उत्पत्ति कैसे हुई ? सप्तगविशेषितत्वाच | २|४|५|| "तमुत्क्रांन्त प्राणोऽनूत्क्रामति प्राणमनुत्क्रान्तं सर्वे प्राणा अनूत्क्रामति" इति पूर्वोक्तानां चक्षुरादीनां " अधारूपज्ञो भवतीत्येकी भवति न पश्यतीत्याहुः " इत्यादिभिर्जीवगतिः सप्तानां गतिभिर्विशेष्यते । सप्तगतयस्तेन विशेषता एकी भवतीति, अतो जीव समान योगक्षेमत्वाज्जीव तुल्यतेति । चकाराद् तत्तदुपाख्यानेषु चक्षुः प्रभृतीनांदेवतात्वं संवादश्च अतश्चेतन तुल्यत्वम् ।
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy