SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १७६ इससे मनुष्यों से ऊपर की श्रेणियों का उपासनाधिकार निश्चित होता है । विरोधः कर्मणीति चेन्नानेकप्रतिपत्त दर्शनात् | १|३|२७|| नन्वेमुपरितनानां ज्ञानाधिकारे स्वीक्रियमाणे तत्पूर्वं भाविष्वप्यधिकारो वक्तव्यः । कर्मणि वेदाध्ययने उपनयनादिषु च । ततश्च तेषां ब्राह्मण्याद्यभावाद्दशद्रव्याद्यभावाच्च पौराणिकेन मतेन देवान्तराभावाच्च तदभावेऽपि क्रियमाणे कर्मणि श्रुति विरोध इति चेत् । मनुष्य से ऊपर के जीवों के ज्ञानाधिकार स्वीकारने पर उसके पूर्व के होने वाले, वेदाध्ययन, उपनयन आदि संस्कारों को भी मानना होगा । वैसा मानने पर श्रुति विरोध उपस्थित होगा, क्यों कि देवयोनि में ब्राह्मण प्रादिवर्ण तो होते नहीं और न, देश और द्रव्य ही होते हैं, पौराणिक मत से तो देवताओं के शरीर का अभाव भी ज्ञात होता है, तो फिर वे कर्म कैसे कर सकेंगे ? न अनेकप्रतिपत्तेदर्शनात् । बहूनांप्रपिपत्तिद्दश्यते बहवोऽत्र कर्मणि प्रवर्त्तमाना दृश्यन्ते । " साध्या वै देवाः सुवर्गकामा एतत् षड्रात्रमपश्यत् समाहरत् तेनाऽयजन्त सोऽग्निष्टोमेन वसूनयाजयत् स उक्थेन रुद्रानयाजयत्, सोऽतिरात्रेणादित्यानयाजत्" इत्यादि " यथैक शतं वर्षाणि प्रजापताविन्द्रो ब्रह्मचर्यमुवासेति" । भूमावागत्य ऋषीन् वृत्वा यज्ञकरणं च श्रूयते - " देवा चे सत्रमासते, इत्यादि । दर्शन वचनात् स्वस्यापि ऋत्विक्त्वं कर्मकरणं च द्योतयति । अथवा सर्व पदार्थानामनेका प्रतिपत्तिर्बहुधोययोगो वेदेदृश्यते । यथा चतुर्द्धा कारणादि, परिधिप्रहरणादि, तुषोपवापादि तद्विद्यमाने क्रियते, नाविद्यमाने । तथा यत्र ये पदार्था न संति तत्र कर्मतदभावेऽपि भवति । तथाहिदृश्यते । पर्वते सोमवाहकाऽनोऽभाववत् । : " यज्ञ ेन देवा" - " इति संभृतसंभारः पुरुषावयवैरहम्, तमेव पुरुषं यज्ञ ं तेनैवाऽयज मीश्वरम्" इत्यादि वाक्यैः सर्वसंभृत्युपपत्तिश्च । आधुनिकान् प्रतिवे 'दविभागाज्जैमिनेस्तथा निर्णयः । तस्मात् कर्माधिकारः कर्मकरण चोपर्यं पि सिद्धम् । यज्ञमयजन्त
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy