SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सकते हैं । क्योंकि ये ब्रह्म की सृष्टि के ही अंश हैं । जब मुख्य की सम्भावना होती है तब गौरण की कल्पना नहीं करनी चाहिए। इसलिए छन्द के पादों के व्यपदेश से ब्रह्म के पादों का ही निरूपण किया गया है। पुरुषसूक्त में "एतावानस्य" इत्यादि में इन पादों को ब्रह्म परक ही बतलाया गया है । इस वाक्य में भी गायत्री के पादों का उपदेश नहीं है, अपितु ब्रह्म के पादों का ही है । तद्वाचक होने से, गायत्री में केवल औपचारिक उपसंहार मात्र किया गया है। सूत्रस्थ च शब्द का तात्पर्य है कि शब्द के पाद नहीं होते अपितु अर्थ के ही होते हैं। यह ब्रह्मवाक्य है, इसलिए भूतादि को उसके पाद बतलाया गया है, किसी अन्य के नहीं। उपदेशभेदान्नति चेन्नोभयस्मिन्नप्यविरोधात् । १।१।२६ ॥ .. "पादोऽस्य विश्वा भूतानि, सर्वाणि भूतान्येकः पादः, पादत्रयममृतं दिवि" इत्येकोऽर्थः । “पादेषु सर्व भूतानि पुंसः स्थितिपदो विदुः, अमृतं क्षेममभयं त्रिमूर्नोऽधायि मूर्द्ध सु" इत्यपरः । पुरुषसूक्तानुरोधे द्वितीय एवार्थः । प्रथमे तावत् ननु दिवीति मंत्र सप्तम्याऽधारत्वं प्रतिपाद्यते, प्रतः परमित्यत्र, पंचम्याऽनाधारत्वमत उपदेशभेदात् पूर्वोक्तपरामर्शाभावान्न ज्योतिषो ब्रह्मत्वमिति चेन्नैष दोषः, उभयस्मिन्नप्यविरोधात् । मंत्रे दिव्येवोक्तम्, अस्मिन् वाक्ये सर्वत्रोच्यते, सर्वत्र विद्यमानस्य दिवि विद्यमानत्वं न विरुद्ध्यते । अतः शब्शेन न तत्राविद्यमानत्वं किन्तु ततोऽप्यन्यत्र सत्वं बोध्यते । तस्मात् सप्तमी पंचमी निर्देशो न विरुद्धः । द्वितीये तु ननु मन्त्रे अमृत पदमत्र ज्योतिःपदमत उपदेशभेदाच्चतुर्थ श्च पादो हृदयम् । अतः शब्दाच्च सर्वस्माद् भेदः प्रतिपाद्यते, अत उपदेशभेदान्नकवाक्यता, अस्मिंश्व वाक्ये चरणाभावात् स्वरूपासिद्धो हेतुरिति चेन्नैष दोषः । उभयस्मिन् ज्योतिःपदे अमृतपदे च प्रयुज्यमाने एकार्थत्वान्न विरोधः । पादत्रयमुपरितनलोकेषु चतुर्थं सर्वत्रेति । अन्यथा वैजात्यं पादानामापयेत् । परिच्छेदश्च विरोधः । अतोऽमृतज्योतिः शब्दयोरेकार्थत्वेन विरोधाभावादेकवाक्यत्वम् । अतोऽत्र चरणसभावात्तस्य च ब्रह्मधर्मत्वात् ज्योतिः ब्रह्मव ।
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy