SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालापा- .. . - wwwwwwwwwwwwwww कटे आस्ते । स्थाल्या पचति । गंगायां घोषः । सूतैश्च ॥६०॥ एतैर्योगे तेपौ स्तः । गवां स्वामी । दूरे बनस्य । विप्रकृष्टे वृक्षस्य । अंतिके कूपस्य । गोषु स्वामी । यतीनामीश्वरः यतिष्वीश्वरः । नृणामसमीपे देवस्य । धिपतिः । नृष्वधिपतिः । धनस्य दायादः । धने +तेनकर्मणि ॥ ५५॥ तांतस्य इन्विषयस्य ( दायादः । गवां साक्षी । गोषु साक्षी । शतस्य प्रतिकर्मणीब भवति । अधीतं व्याकरणमनेन-अधीती | भूः । शेते प्रतिभूः । गवां प्रसूतः । गोषु प्रसूनः । व्याकरणे । आम्नीती छंदसि । अर्धिती गुरौ । कुशलायुक्तेनासेवायां ॥ ६१॥ कुशलाक्तग्रहणं किं ! भुक्तपूर्वी औदनं । इन्ग्रहणं किं! युक्ताभ्यां योगे तेपौ स्तः । मुहुर्मुहुस्तात्पर्येण वा गुरुमुपश्लिष्टः शिष्यः । सेवायां गम्यमानायां । कुशलो विद्याग्रहणस्य । +हेतो तयक्त ।। ५६ ॥ कर्मणा युक्त हेतौ कुशलो विद्याग्रहणे । आयुक्त तपश्चरणे। आयुक्तईब भवति । स्तपश्चरणस्य । आसेवायामिति किं ! कुशलश्चित्रचणि दीपिनं हति देतयोर्हति कुंजरं । | कर्माण न च करोति । आयुक्तो गौः शकटेन । केशेषु चमरी हंति सीम्नि पुष्कलको हतः ॥ आकृष्य युक्त इत्यर्थः । तयुक्त इति किं ? भिक्षया वसति । *साधुनिपुणेनानभ्यादिनार्चायामाए ॥६२।। साधुनिपुणाभ्यां योगे अभिप्रभृतिभिरयोगे चार्चायां ___ यद्भावाद्भावगतिः ॥ ५७॥ यस्य भावात् | गम्यमानायां ईप् स्यात् । जिने साधुः । गुरौ क्रियातो भावांतरस्य गतिनिीतिस्तत्र ईब भवति । निपुणः । अायामिति किं ? साधुरमात्यो राज्ञः । गोषु दुह्यमानासु गतः । दुग्धास्वागतः । देवा यां अनभ्यादिनेति किं ? साधुर्मातरमभि । मातरमनु । । क्रियमाणायां गतः कृतायामागतः। यद्भावादिति किं ! | पितरमनु । निपुणो मातरं प्रति। मातर परि । यो जटाभिः स भुक्ते । जटाभिरित्यत्रेप नास्ति द्रव्य | निपुणः पितरं प्रति । पितर परि। त्वात् । भावगतिरिति किं ? यो भुक्तवान् स देवदत्तः। यो भुक्तवानियत्रेप न भवति । मसितोत्सुकावबद्धर्भा च ॥६३॥ एतैोंगे गते स्थानिन्यध्वांतेनैकश्च ॥ ५८ ॥ यस्या भा स्यादीप् च भवति । कैशैः प्रसितः । केशेषु प्रयोगेऽप्यर्थो गम्यते स स्थानी । इयत्तावसितस्या प्रसितः । केशरुत्सुकः । केशेषूत्सुकः । केशैरवबद्धः । ध्वनोऽवसानमंतः । यद्भावाद् भावगतिस्तस्यांतेन तत्र नित्यं प्रसक्तिरित्यर्थः । युक्तस्याध्वनः गतशब्दे स्थानिन्यप्रयुज्यमाने तेनांतेन उशि भे॥ ६४ ॥ उशि भे विषये भेपौ स्तः । एकत्वं [प्रथमात्वं] भवति। पाटलिपुत्राद् राजगृहं सप्त- | पुष्येण पुष्ये वा पायसमश्नीयात् । मघाभिर्मघासु वा योजनानि । स्थानिनीति किं ! गवीधुमतः सांकाश्यं | पललौदनं । उशीति किं ? पुष्ये चंद्रमाः । भ इति चतुर्षु योजनेषु गतेषु भवति । अध्वग्रहण किं ? किं ? पंचालेषु यसति । कार्तिक्याः आग्रहायणी मासे । अतेनति किं मिलेकार्थे वाः ॥ ६५ ॥ मिडा सहेकार्थे अद्य नश्चतुर्षु योजनेषु गतेषु भोजनं । चकारः | समानार्थे वर्तमानात् ड्याम्मृदो वा (प्रथमा) विभक्ती ईबबाधनार्थः । भवति । मुनिबूते । द्रोणः पच्यते । गौः । कुमारी । ता चानादरे ॥ ५९॥ यद्भावाद् भावगति- वृक्षः । कुंडं । खारी । एकः । द्वौ । बहवः । एकार्थे स्तत्र ता भवतीप चानादरे गम्यमाने । रुदतो | इति किं ! त्वया पच्यते ओदनः । लोकस्य प्रावाजीत् । रुदति लोके प्राबाजीत् । देव- संबोधने बोध्यं ॥ ६६ ॥ संबोधने या वा दत्ते कोशति प्राब्राजीत् । देवदत्तस्य क्रोशतः | तस्या बोध्यमिति संज्ञा भवति । हे देव । हे प्रांबाजीत् । | देवो ।. हे देवाः । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप- सुः किः ॥ ६७ ॥ बोध्यसंज्ञाया वायाः सुः.
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy