SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालाया [जनेंद्र, - ma भूषाऽस्वीकारेलमंतः॥१६३ ॥ अलमंत- सासादायचि ॥१७२॥ साक्षादादिशब्द"रित्येतो तिसंज्ञा स्तो भूषाऽस्वीकारयोः । अलंकृत्य । रूपमच्चि अच्व्यंतं कृषि तिसंज्ञं वा भवति । साक्षा अंतहत्य । भूषाऽस्वीकारे इति किं ! अलं कृत्वा । कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य, मिथ्या कृत्वा । अंतर्हत्वा मूषिका श्येनो गतः। मा कारि,स्वीकृत्येत्यर्थः। | अच्वीति किं ? उष्णीकृत्य । *कारिकाऽदः स्थित्याउनुपदेशे ॥१६॥ हस्तेपाणी स्वीकृती तिः ॥१७३॥ एतौ कारिकाऽदसौ तिसंझौ स्तः स्थित्यादिषु मर्यादादिध्वनु कृत्रि तिसंज्ञौ स्तः स्वीकृतावात्मीकरणे । हस्तेकृत्य । पदेशे च स्वयं परामर्श । कारिकाकृत्य । अदःकृत्य । पाणौकृत्य । स्वीकृताविति किं ? हस्ते कृत्वा कार्षास्थित्याद्यनुपदेशे इति किं ! कारिकां कृत्वा । अदः | पणं गतः । पुनस्तिग्रहणं नित्यार्थ ।। कृत्या । कत्री, एतत्कृत्वा चेत्यर्थः। प्राध्वं बंधे ॥१७४॥ प्राध्वंशब्दो बंधेऽर्थे *कणेमनस्तृप्तौ ॥ १६५ ॥ कणेमनःशब्दो कृत्रि तिसंज्ञो भवति । प्राध्वंकृत्य । बंध इति किं ! तिसंज्ञौ स्तस्तृप्तावभिलाषनिवृत्तौ। कणेहत्य भक्त। प्राध्वं कृत्वा शकटं गतः ।। मनोहत्य भुंक्ते । तृप्ताविति किं ! कणे हत्वा।। जीविकोपनिषदिवे ॥ १७ ॥ एताविषार्थे पुरोऽस्तं शिः॥१६६॥ पुरस् अस्तं शब्दौ कृत्रि तिसंज्ञौ स्तः । जीविकाकृत्य । उपनिषत्कृत्य । शिसंज्ञौ क्रियायोगे तिसंज्ञो स्तः । पुरस्कृत्य, अस्तं- | इव इति किं ? जीविकां कृत्वा गतः । गत्य पुनरुदेति । झिरिति किं ! पूः । पुरौ । पुरः । प्राग्धोस्ते ॥ १७६ ॥ ते गितिसंज्ञकाः पुरः कृत्वा । नगरीः कृत्वेत्यर्थः । अस्तं कृत्वा कांडं | धोः प्रागेव प्रयोक्तव्याः । तथा चोदाहृतं । गतः । क्षिप्त्वा कांडं गत इत्यर्थः । लोमं ॥ १७७ ॥ लादेशो मसंज्ञो भवति । गत्यर्थवदेऽच्छः॥१६७॥ अच्छशब्दो गत्यर्थषु मिप वस मस । सिप थस थ। तिप तस झि । शत् वदतौ च परतः तिसंज्ञो भवति । अच्छगत्य । अच्छ- च । नपनिर्देशः देन बाधनार्थः । आक्रमते चद्रमाः । व्रज्य । अच्छोद्य । गत्यर्थवद इति किं ! अच्छं कृत्वा। संगस्यते वत्सो मात्रा।। तिरोंऽतौं ॥१६८॥ तिरस्शब्दोंऽतौं व्य- इडानं दः ॥ १७८ ॥ इङ् आनश्च दसंज्ञौ वधाने तिसंज्ञो भवति । तिरोभूय । अंतर्द्धाविति | भवतः । इट् वहि महि। थास् आथां ध्वम् । त किं ! तिरोभूत्वा स्थितः । आतां झङ् । शानश्च । वा कवि ॥ १६९ ॥ तिरस्शब्दोऽतों मिडखिशोऽस्मदयुष्मदन्याः ॥ १७९ ॥ कृत्रि तिसंज्ञो भवति वा । तिरस्कृत्य । तिरस्कृत्वा। मिडो मदसंज्ञानि त्रीणि त्रीणि वचनानि अस्मद् *मनस्युरस्युपाजेऽन्वाजेमध्येपदेनिवचने ॥ युष्मद् अन्य इत्येवं संज्ञानि भ्रवंति । मिप वस मसि१७०॥ एतानि शब्दरूपाणि झिसंज्ञकानीबंतप्रति- | त्यस्मद् । सिप थस थेति युष्मद् । तिप तस रूपाणि कृषि वा तिसंज्ञानि भवंति । मनसिकृत्य, झीत्यन्यः । दानामप्येवं । मनसि कृत्वा । उरसिकृत्य, उरसि कृत्वा । उपाजे- साधने स्वार्थे ॥ १८० ॥ स्वस्य स्वो वा कृत्य, उपाजे कृत्वा । अन्वाजकृत्य । अन्वाजे | भर्थः स्वार्थस्तस्मिन् स्वार्थे साधनेऽस्मदादयो ज्ञेयाः । कृत्वा । मध्येकत्य, मध्ये कृत्वा । पदेकत्य, पदे कत्वा। अस्मत्पदस्यार्थे साधनेऽस्मस्त्रिकं । युष्मत्पदस्यार्थे निवचनेकृत्य, निवचने कृत्वा । झीत्येव-मनसि | युष्मत्रिकं । आभ्यामन्यस्यार्थेऽन्यत्रिकं । पचामि, कत्वा मवं गतः । तरसि कवा पाणिनी । अहं पचामीत्यादि। पचसि, त्वं पचसीत्यादि। पचति, *स्वाम्येधिः ॥१७१ ॥ स्वामित्वेऽधिर्वा स पचतीत्यादि । एवं देष्वपि योज्यं । कृनि तिसंज्ञो भवति । ग्राम पुत्रमधिकृत्य, अधिकृत्वा +पूर्वः सहोक्तौ ॥१८॥ तस्यास्मदादेः सहोव । स्वाम्ये इति किं ! अचीत्यधिकृत्य । |क्तौ युगपद्वचने यः पूर्वः सं प्रयोक्तव्यः । महंग
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy