________________
१४
सं. धुः
५
#
6 ू
८
माझ्
९
डुभृञ्
१० डुदान्
११ डुधाञ् १२ णिजि
२
३
१३ विजिय
१४ विवियों
४
५
अर्थ:
गौ
त्यागे
ओहाक् ओहाङ् गतौ
माने
धारणपोषणयोः
दाने
धारणे च
शौचपोषणयोः
६
७
* य
८
पृथक् भावे व्याप्तौ
इति ह्रादयः उज्विकरणा धवः ।
अदो
विद
हनौ
अस
मृज्
चो
रुदिर्
त्रिष्वपो
९
अन
१० श्वस
११
जक्ष
१२ जागृ १३ दरिद्रा
१४ चकासृ
१५ शासु
१६ सस्ति १७ षस
.१८ वश
१९ धु
२० सु
२१ त्रु २२ २३
२४
कु रु
69 19
भक्षणे
ज्ञाने
हिंसागत्योः
भुवि
शुद्ध
परिभाषणे
एआई
अश्रु विमोचने
श
प्राणने
भक्ष हसनयोः
वृत्
निंदाक्षये
दुर्गत
दीप्तौ
अनुशिष्टौ
वृत्
} स्वमे
कांतौ अभिगमने
ऐश्वर्यप्रसवयोः
वृत्ति हिसापूरणेषु
शब्दे
जैनेंद्रधातुपाठे
सं. धुः
२५ क्ष्णु
२६ स्रु
२७ णु
२८ यु
२९ इणु
३०
इक्
३१
३२ या
३३ वा
३४ भा
३५ ष्णा
३६ श्रा
३७ द्रा
३८ प्सा
३९
पा
४०
रा
४१
ला
४२ दापू
४३ ख्या
४४
ЯГ
४५
मा
४६ चक्षैौङ्
४७ ईरै
४८ ईडै
४९ ईशै
५० आसै
५१ वसै
५२
५३ कसिङ्
५४ णिसिङ्
५५ णिजिङ्
५६ शिजिङ्
अर्थ:
तेजने
क्षरणे
स्तुतौ
मिश्रणे
गती
स्मरणे
गतिप्रजनकांत्यशनेषु
प्रापणे गतिगंधनयो:
५७ पिजिक्
५८ पूजिङ्
५९ पृची
६० ऊबूकू
ระยะ
शौचे पाके
कुत्सायां गतौ भक्षणे रक्ष दाने
आदाने लबने प्रकथने
पूरणे
माने
चर्कतं च
आङः - शासुङ् इच्छायां
व्यक्तायां वाचि
गत
स्तुतौ
ऐश्वर्ये
उपवेशने
आच्छादने
गतिसंतानयोः
ने
शुद्धी
अव्यक्ते शब्दे
संपर्च
प्राणिगर्भविमोचने