________________
बनातनजनक्साका......
शेषकरने, अनि बोध्यांना मास्नेव वा भवति। कर्तव्ये पविधिरसिद्धो न भवति । सुत्या ३ पर। देवा मारण्या के दीयते, युमभ्यं दीयते। | अम्मा ३. छ । को दीयते । भन्मभ्यं दीयते । देवाः धरम्पाः | + प्यो नुस्वारे ॥४०॥ पविधिरनुस्वारे के संत, तब भवंतु । मे भवतु, मम भवंतु । कर्तव्ये आसिद्धो न भवति । नष्पाहि । ।
पूर्वानसिकं ॥ ३५ ॥ पूर्वति चे पतुर्दित्वे ॥११॥ त्वं तुकाबुत्वं च मसिमिति व एतत् द्वितममाधिकृतं ज्ञातव्यं द्वित्वे सिद्धं न भवति । विषुषुपतुः उचिच्छिषति । आशाबपरिसमाः। पूर्वस्मिन् शाले साढद्वि- +आदिहित्॥ ४२ ॥ ढस्वादयो द्वित्वे कर्तव्ये पादचतुरघ्याये कर्तव्ये पर शासं साईपादम-सिद्धा न भवति । द्रोदा। द्रोदा।बोधा द्रोग्या। सिद्ध भवति । इत उत्तरं च पूर्वस्मिन् | गलो गलः । गरो गरः । योगे कर्तव्ये परः परो योगोऽसिद्धो भवति ।। * नो मृदंते खं ॥४३॥ मृदोऽते गर्तमानस्य नत आहुः । वा इौ । यववस्यासिद्धत्त्वात् कारस्य ख भवति । राजा । राजम्यां । रानत्वं । दी-एपो न स्तः । अमुष्मै । अमुष्मात् । उत्त्वस्या- राजता । राजतरः । राजतमः । मदत इति किं ! सिद्धतात् स्मायादयो भवंति । पचन् । नखे | देवान्वंदेरन् । नडाभ्यां । बनाभ्यां । पदस्येति तसमसिद।
किं! राजानौ । राजनः। शुष्किका यत्सुशर्माणः क्षामिमानौजढसुगीः ।। नको ॥४४॥ पदांतस्य नकारस्य खं न पकमात्रीषु गोलिण्मान् कुर्वति पिपठीः सुमुत्। स्यात् को परे । हे राजन् । हे तक्षन् ।
नसं सुन्विषिकदहुकि ॥३६॥ सुपः सुपि नपि वा ॥ ४५ ॥ नपुंसके नखं न स्याद्वा च विधि कति तुकं च प्रति नखमासिद्धं भवति । कौ परतः । हेचर्मन् । हे चर्म । राबभिः । राजभ्यां । राजभ्यः । ऐस्दीः ममोड्झयो मतोर्वोऽयवादिभ्यः ॥ ४६ ॥ एश्च न भवति । वृत्रहभ्यां ।वृत्रहभिः। नखाऽसि- मकारांतादवर्णातान्मकारोडोऽवर्णोकः मयंताचोबत्वानुमन भवति । मन्विधिकृत्तुकीति कि राजी-तरस्य मतोवलं स्यात् यवादीन्विहाय । किम्बान्। यति । वृत्रहच्छत्रं । नियमोऽयं-एतयोरेव नखम- | इदम्बान् । शीलवान् । गुणवान् । विझवान् । सिदं नान्यत्र । हस्त्यश्वं । राजावला। लक्ष्मीबान् । यशस्वान् । भास्वान् । उदश्चित्वान् ।
न मु याविधौ ॥ ३७॥ टाखाने यानिमित्ते ममोझय इति किं धीमानाअयमविभ्य इति कि? व-विधौ कर्तव्ये मुभावोप्रसिद्धो न स्यात् । अमुना यवमान् । उर्मिमान । भूमिमान् । चारुमतीत्यादि। मुत्त्वस्य सिद्धलात् सुलक्षणो नाभावः सुप्यदीत्वं खौ ॥४७॥ खुविषये मतोों भवति । च सिद्ध।
| कपीवती । ऋभीवनी । अहीवती। + तादेशस्त्यो ॥ ३८ ॥ त्यविधौ षत्वविधौ चर्मण्वत्यऽठीवचक्रीवत्कवीबछुमन्यत्॥४८॥ च कर्तव्ये तसंज्ञकादेशोऽसिदो न भवति ।क्षीवेण एते निपात्यते सौ। चर्मण्वती नदी। नकारस्थ खातरति-क्षीविकः । पुरुषः । वृक्षवान् । त्यष इति । पवादो णत्वं निपात्यते । मष्ठीवान जंघोरुसंधिः। किं ! लमः । वानवान् । ... | आस्थिशब्दस्य अष्ठीमाको निपात्यः । चक्रीवान *पो ईस्तुकोः ॥ ३९ ॥ रेल्वे के तकिच राजगईमाई चक्रस्य चकीमाको निपास्यते।