________________
]ि
शब्दार्णवचेद्रिका | अ. ५। पा०३।
तरां । शष्वति किम् ! उनीहि ।
+ नानैवार्थाधिक्याप ॥ ४ ॥ नानैवार्थे 'आधिक्ये आनुपूर्वे चायें है स्तः । यस्मात्कापणादिह भवच्या मार्ग मार्च देहि । नामेति किं ? इह भवद्भयां माषं देहि । एवार्थ इति किंएक हौ श्रीन् वा माषान्देहि । नमो नमः । कन्या कन्नी दर्शनीया । ज्येष्ठं ज्येष्ठं प्रवेशय । मूछे मूले स्थूलाः । अग्रे अग्रे सूक्ष्माः ।
|
स्मृहत्वरमवदस्तुस्पशोऽत् ॥ २१३ ॥ ret स्यात भवति कच्परे धौ परतः । सन्बद्धाबापवादः । मसस्मरत् । अददरत् । अतत्वरत् । reseत् । अमग्रदत् । अतस्तरत् । अपस्पशत् । वाष्टिष्टयोः ॥ २१४॥ एतयोश्चस्य कच्मद्वा स्यात् । अववेष्टत् । अविबेष्टत् । अचचेष्टत् अचिचेत् ।
+- चापले ॥ ५ ॥ चापलेऽर्थे द्वे भवतः । नहिरहिः । बुध्यस्व बुध्यस्व | हस्त्यागच्छति हस्त्वा गच्छति । लघु पलायध्वं लघु पलायध्वं । पृथायोगात त्रिरपि प्रयोगः | अहिरहिरहि ।
।
* गणश्चैः || २१५ ||गणयतेश्चस्य कचि या ईभवति । अजीगणत् । अजगण्णत् । चकारादचीकथत् । इति जैनेंद्रव्यकरणे शब्दार्णवचंद्रिकाय वृत्तौ पंचमस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
स्तनमाख्यत्-अतस्तनत् । अवगमत् । *घेीरऽनजादेः॥ २१२ ॥ अनजादेश्चस्य चेहभवति वौ कच्परे जनवखे । अजीहरत् । अवबुधत् । घेरिति किम् ? अविव्रजत् । अनजादे रिति किंणुनवत् । धाविति किं ! अररक्षत् ।
तृतीयः पादः ।
1
सर्वस्य ॥ १॥ सर्व्वस्येति द्वे इति च एतद् द्वितयमधिकृतं वेदितव्यं । के द्वे ये शब्दतोऽर्थतश्चांतरतमे । वक्ष्यति वीप्सायामिति-ग्रामो मामो रमणीयः ।
परो त्रिः ॥ २ ॥ प्रकृतयोर्द्वरुकयोः परोऽवयवो त्रिसंज्ञो भवति । अवकाश् माणवक । माणवक माणवक इदानीं ज्ञास्यसि जाल्म । त्रिप्रदेशाःन प्रेरित्यादयः ।
+ डतरडतमयोः समानां स्त्रीभावे ।। ६ ।। समानां समत्वेन विचार्य्यमाणानां डतरडतमतिस्व द्वे स्तः खीलिंगे भावे । उभाविमावाढ्यौ कतरा कतरा अनयोरायता । कतमा कतमा अनयोराढ्यता । डतरडतमयोरिति किं ? उमाविमावाच्य कानयोराढ्यता । समानामिति किं ? आयोज कतरास्याढ्यता । स्त्रीति किं ? उमाविमावा कतरोऽनयोर्विभवः । भाव इति किं द्वौ इमौ लक्ष्मीबंतौ । कतराऽनयोर्लक्ष्मीः ।
*
पूर्व्वप्रथमस्याऽन्यातिशये ॥ ॥ पूर्वप्रथमयोर्द्वे भवतः अन्यस्मादतिशवार्थे । पूर्वं पूर्व पुष्यति । प्रथमं प्रथमं पच्यंते । अन्यग्रहणं किं.. पूर्वतरं पुष्यंति । प्रथमतरं पच्यंते ।
1
* मो षोत्सयों त्रिपूर्ती ॥ ८ ॥ एषां द्वे स्तः अत्रिपूर्त्यर्थे ।
*ग्वाऽमीक्ष्णाविच्छेदे ॥ ॥ भृशादिष्वर्थेषु वर्तमानस्य पदस्य वाक्यस्य वा द्वे रूपे भवतः प्रागेव तत्तमाद्युत्पत्तेः । लुनीहि लुनीहि rederi नाति । autoाधीष्वेत्येवायमधीते । मुक्त्वा मुक्त्वा भजति, भोजं भोजं बजति ।
प्रप्रणम्य जिनं मन्यः संसमित्व तपः परम् उपपद्यते श्रेय उदुत्पन्नमहोदनः ॥ *सामीप्येऽघोऽध्युपरि ॥ ९॥ न स्तः सामीप्येऽर्थे ! अघोऽयो नरकारने अध्यादिधनाणि ।
चरति चरति ब्रह्मचर्य्य। प्रागिति किं पठति पठति | उपर्युपरि स्वर्गपटलानि । सामीप्य
२६