________________
सनातनजैन ग्रंथमालायां---
जनेंद्र.
-
-
स्त्रियाः:॥ ७७ ॥ स्त्रीशब्दस्येय् भवत्यचि गोहेरुदुङः।। ८७ ॥ गोहेरुदुङ उद् भवति परतः । स्त्रियौ । स्त्रियः ।
अचि परतः । निगूहते । निगृहयति । निगूयाऽमशसोः ॥७८॥ स्त्रिया वा इय भवति । हकः । साधुनिगृही । निगृहं निगृहं निगृहो ममशसोः परतः। स्त्रियं । स्त्री । स्त्रियः। स्त्रीः। । वर्तते । गृहति । उपगृहकः । गोहेरिति विकृत
औतः ॥ ७९ ॥ भोतः आकारो भवति निर्देशः,कि निजुगुह । निजुगृहतुः, अतिर्कि : भमशसोः परतः । गां । गाः । वां । याः। निगोढा । निगोईं । निगोढव्यं ।।
*यणिणः ॥ ८० ॥ इणोऽचि यण् भवति । दोषो णौ ॥८८॥ दोषः उडो णौ परतः यंति । यतु । यन् ।
ऊद् भवति । दूषयति । दूषयतः । दूषयति । xघेकः ॥ ८१॥ इको यण वा भवति भचि णौ इति किं दोषः । परतः।अधीयंति । अधियति । अधीयन् ।अधियन। वा चित्ते ॥८९॥ दोषो णावुङ ऊद्वा स्यात
एर्गिवाश्चादुङोऽसुधियः ॥८२ ॥ गिवा-चित्तार्थे । चित्तं दूषयति चित्त दोषयति । प्रज्ञां कचाद् परस्माद् उङः परस्य इवर्णस्य यण भव- दोषयति । प्रज्ञां दूषयति । चित्त इति किं एकांत्यचि सुधीशब्दं त्यक्त्वा । सुन्यौ । सुन्यः । तवादप्रयोगं दूषयति ।। परिण्यौ । परिण्यः। ग्रामण्यौ । ग्रामण्यः । सेना- ___* घटादिकगेवनुजनीजूषस्नसक्नसरंन्यौ । सेनान्यः । चिच्ये । चिच्याते । निन्य- ज्यमोऽपर्यपस्वतकमचम्यमः प्रोऽम्ञ्योस्तु तुः । निन्युः । गिवाकचादिति किं ? नियौ । दीर्वा ॥ ९० ॥ पर्यपपूर्वम्खदिवर्जितानां घनियः । उङः इति किं ? यवक्रियौ । असुधिय टादीनां कगेवनजनीजषस्नसक्नसरंजीनां अमंइति किं ? सुधियो । सुधियः ।
तानां च कमचम्यामिवर्जितानां चोङः प्रो सुप्योः ॥ ८३ ॥ गिवाक्चादुङः परस्यो- भवति णौ अमनिपरे तु दीर्वा । घटयति । घटंवर्णस्य सुप्यजादौ परे यण भवति । सुल्वौ। घटं । घाटघाटं । अघटि । अघाटि । व्यथसुल्वः।खलप्वः।सुपीति किं ? लुलुवतुः। लुलवुः । यति । व्यव्यथं । व्याव्याथं । अव्यथि ।
दृन्करपुनर्वर्षाभ्यो वः ॥ ८४ ॥ एभ्यो | अन्सार । कगयति । कगंकगं । कागकागं । मवतेयण भवति अजादौ सुपि परे । दृन्भ्वौ । अकगि । अकागि । वनयति । वनंवनं । वानंइन्भ्वः । करभ्वौ । करभ्वः। पुनवौं। पुनर्वः।। वानं । अवनि । भवानि । जनयति । जनंजनं । वर्षाभ्वौ। वर्षाभ्वः । नियमाऽयं-एभ्य एव जानजानं । अजनि । मजानि | जरयति । जरंजरं । भ्वो यण भवति नान्यस्मातास्वयंभुवौ । स्वयंभुवः ।।
जारंजारं । अजरि । अजारि । मसयति । लुइलिटोवुक ।। ८५ ॥ भुवो वुक भवति
नसं स्नसं । स्नासं । स्नासं । अस्नसि । भललिटोरचि परे । अभवम् । अभूवन् । बभूव । म्नासि । क्नसयति । क्नसक्नसं । क्नासं क्नासं । बभूवतुः।
अक्नसि । अक्नासि । रजयति । र रजं । होर्गे वः ॥ ८६ ॥होरुकारस्य वकारादेशो राजं रानं । अरजि । भराजि । गमयाते । भवत्यजादौ ये परतः। जुहतु । ग इति किं जु- गमंगमं । गामंगाम। अगमि अगामि । दमयति । हुवतः । जुहुवुः।
दमंदमं । दामंदामं । मदामि । भदामि । अप