SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सनातमननयमालायां [ जैनेंद्र रावती । अमरावती । शरावती । मुनीवती । प्रतीहारः। कपीवती । वंशावती । बच्छरादीनामिति कि बले ॥२९७॥ पूर्वस्य दीर्भवति बलत्ये प्रायः। सामती । मधुमती । अनजिरादेरिति किपिलः । आसुतिवलः। भजिरगती । खदिरवती। च्यात ॥२९८॥ इजते पौ पूर्वस्याफाराविते कपि ॥२८९॥ चितेः कपि त्य की- देशो भवति। केशाकशि। कचाकाचे। दंडाडि। बति । एकचितीकः। द्विचितीकः। त्रिचितीकः। मुशलामुशालि । मुष्टामुष्टि । प्राय इति किं अस्यसि। विश्वस्य नरे ॥२९० ॥ विश्वस्य दीर्भवति । शुनः ॥२९९।। शुन:पायो दीर्भवति । श्वानरे परे खो । रिश्वानरः। विश्वनरोराजान्यत्र। दंतः। वाकणेः वादंष्ट्रा । श्वावराहं । श्वाकुई। नर इति किं विश्वसेनः। न चास्ति । श्वमुखः। द्वयमपि । श्वपदं । श्वापदं । __ ऋषीमित्रे ॥२९१ ॥ विश्वस्य मित्रे परे भन्यस्यापि ॥ ३०० ॥ अन्यस्यापिशब्ददीर्भवति ऋप्यर्थ खौ। विश्वामित्रः ऋषिः । स्य चावद्यावपि दीर्भवति । दक्षिणापथः । उक्तविश्वामित्रोऽन्यः । रापथः । पूरुषः । नाराकः। असुराटोः ॥२९२॥ विश्वस्य सुराटोः । चौ॥३०१।। अचंतौ लुप्तन काराकारे परतः परो दर्भिवति । विश्वावसुः। विश्वाराट् । राडितिया पूर्वस्य दर्भिवति । प्राचः । प्राचा । प्रतीचः। विकृतनिर्देशादिह न भवति । विश्वराजौ।। प्रतीचा । प्राची । प्रतीची । दधीचः । मधूचः। विश्वराजः। दधीची । मधूची। अपीलवादीकः ॥२९३।। अपीत्वादीना सूखेऽणः ॥३०२॥ दोः ख यस्मिन तत् मिकः वहे परतः खो दर्भिवति । ऋषीवह । दूखं तस्मिन् दूग्वे पूर्वस्याणो दीर्भवति । लीदं । सुनीवहं । अपील्यादीति कि ? पीलयहं । चारु उपगूढं । भग्नीरथेन याति । इंदूरथमारोहति । महं । इक इति किं ? पिंडवह । . नरिक्तं । नीरदः । दूरक्तं । अण इति किंवृदः । गेः काशे ॥२९॥ गरिगतस्य काशे यो दीर्भिवति । नीकाशः । वीकाशः । अनूकाशः । सहबहोऽस्यौः ॥३०३।। सहिवहोरस्य दूले गेरिति किं ? साधुकाशः । इक इत्येव-प्रकाशः भात्वं स्यात् । सोढा । सोढुं । सोदव्यं । वोढा । *ति ॥२९५॥ दा इत्येतस्मिन् द्वितकारादेशे पाहावोदव्यं । अस्येति किं?ऊटः । अढवान् । परतो गेरिगंतस्य दीर्भवति । वीतं । नीतं ।। इति शब्दाशवापरनाम्न जनद्रमहाव्याकरण परीतं । प्रणीत्रिमं । तीति किं ! सुदत्तं । इक | शब्दार्णवचंद्रिकायां वृतौ चतुर्थाध्यायस्य इति किं ? प्रतं । अवत्त । तृतीयः पादः । ३॥ *घनिभायः ॥२९६॥ मंते चौपरले। चतुर्थःपादः गेदी भवति प्रायः। नीलेदः । नीमार्गः । अपा- गोः ॥ १॥ गोरित्ययमधिकारो बेदितव्य मार्गः। प्राकारः । पासादः । पावारः। कविसमाचतुर्थपादपरिसमाः । वक्ष्यति केण: स्थान-विषादः । प्रहारः प्रकार: । प्रसादः। प्रादेशः । कुमारिका । गोरिति किं ? कुमारी निपाः निशादः कचिद्रिकल्पः प्रतिहास फायतीति कुमारीकः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy