SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ RAMMAR Anam लघुवृत्तिः ] शब्दार्णवचंद्रिका म. पा..।। * घोस्तत्रैव ॥ ७७ ॥धोर्यकारत्यानिमित्तस्यै- रयोः परतः । स्वैरी। स्वैरिणी । स्वरः।। वैचो वकारांतादेशो भवति । हव्यं । लव्यं ।। मादहोटोत्येपेये । ८७ मादेप भवस्यू. भवश्यलान्यं । अवश्यपान्यं । धोरिति किं ! हादिषु परतः। प्रौहा। मौटः । प्रोटिः । मृनियमो मा भूत् । बात्रव्यो गव्यः । नाच्यं । औषः । मैष्यः । महादिषु इति किं ! प्रोतः । तत्रैवेति किं ! उपोयते । __-प्रदशार्णकवलवसनवत्सतराहणे ॥८॥ क्षिज्योःशक्तौ।।७८॥शक्त्यर्थे क्षिज्योरेचोऽय | ऋणे परतः ऐप भवति प्रादिभ्यः । प्रगतं ऋणं भवति । क्षेतुं शक्यः क्षय्यः । जय्यः शत्रुः । प्राणे । दशाणं । ऋणाणं । कंक्लाणे । वसनाणे। शक्ताविति किं ! क्षेयं । जेयं ।। वत्सतराणे। क्रय्यःस्वार्थ ॥ ७९ ॥ कोणातरचः स्वाऽ- } +ऋते भासे ॥ ८९ ॥ ऋते परे भवर्णाताथेऽय निपात्यते यत्ये परे । क्रय्या गौः । क्रय्यः दैप भवति भासे । सुखार्तः । ऋत इति किं कंबलः । केयमन्यत् । मुखेतः । भास इति किं ! परमतः । ट्योरेकः ॥ ८० ॥ द्वयोः पूर्वपरयोरेको | *अटश्च धौ ॥ ९० ॥ अटश्चैन्भवति अभवतीत्ययमधिकारो ज्ञेयः । वक्ष्यत्यादेप्-देवेंद्रः। जादौ धौ परतः । ऐक्षिष्ट । ऐक्षत । ऐक्षिष्यत् । तदत ॥ ८१॥ तयोरिव तद्वत् । तयोः | भौभत् । औमिप्यत् । औभीत् । चकारो नियपूर्वपरयोःयत् कार्य तत्कृतेऽप्येकादेशे यथा स्यात्। मार्थः-अट ऐबेव नान्यत् । ओंकारमैच्छत् ओंकाबामोरु इति मृत् । ऊरित्यमृन्मृदमृदोरेकादेशः | रीयत् । भौढीयत् । मृद्वद्भवतितथा च स्वादिविधिः। अन्यथा-वृक्षादा अत्यैप गेः ॥ ९१॥ अवर्णाताद्गुरेप भवति वेव स्यात् । देवावित्यत्र सुबौकारः ।भसुबकारः। कारादौ धौ परतः । प्राति । उपार्छति । तयोरेकादेशः सुब्वद् भवति । तथा च सुवंतं प्रार्थोति । ऋतीति किं ! उपेतः । गेरिति पदमिति साधुः। अन्यथा साधुः पूज्यःइत्यादावेव | किं? नर्छति ।। स्यात् । अधीत्य,प्रेत्येत्यत्र परवद्रावाद प्रस्य तुक् । *वा सुपि ॥ ९२ ॥ गोरवर्णातादन भवति ___ आदेश ॥ ८२ ॥ भवांतादच्येद् भवति । अति सुपि धौ परे वा । पार्षभीयति । प्रर्षसेयं । गंधोदकं । परमर्दिः । तवल्कारः। भीयति । उपाल्कारीयति । उपस्कारीयति । भादिति किं ! दध्यणं । __ तयैङि परः ॥ ९३ ॥ गोरवर्णाताद एएच्यैः ॥ ८३ ॥ भवातादेचि पर एब्भ-गदौ धौ परतः परादेशो भवति । योरेकः । बति । सैषा । ममौषधिः । तवैश्यं । वरौषधं । । तथा सुब्धौ तु वा। प्रेषयति । उपेलयति । *इणेधृति ॥ ९४ ॥ अवर्णातादैन्भवति एषु उपोषति । पोषति । उपेलकीयति । उपैलकीपरतः । उपैति । प्रैधते । धौतः । धौतवान् । यति । उपोदनीयति । उपौदनीयति । एकीति एचीति किं ! प्रेतः। किं ! उपायते । +भक्षादहिण्यां ॥ ८५ ॥ अक्षादैन्भवत्यू- +एवेऽनियोगे ॥ ९ ॥ अवर्णातादेके पहिण्या परतः । अक्षौहिणी सेना । रतः परादेशो भवत्यनियोगे । भयेव याहि । स्वादरीरे ॥ ८६ ॥ स्वादन्भवति ईरी-इहेब तिह। भनियोो इति किं . मौर तिह।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy