________________
शब्दार्णवचंडिका ०.४ पा० २ ।
कुतिः ]
कीडनवाचकात् ईयसंताच को वा स्वात् । कंदुरेव कंदुकः । उत्कंठकः । श्रेयानेव श्रेयस्कः ज्यायस्कः । *शीतोष्णातौ ॥ ३८ ॥ आभ्यां ऋतौ को वा स्यात् । शीत एव - शीतकः । उष्णकः ऋतुः । ऋताविति किं ! शीतो वायुः ।
*लूनवियतात् पशौ ॥ ३९ || आभ्यां पशौ को वा स्मात् । न एव उनकः । विया तकः पशुः ।
कालाच्च ॥ ४४ ॥ वर्णेऽनित्ये रक्ते च कालात् को भवति । कालकं मुखं शोकेन । कालिका शाटी । +तीयादीकणविद्यायां ॥ ४५ ॥ तीयत्यांतात् स्वार्थे टीकण स्यात् वा न चेत् तत् तीयत्यांतं विद्यायां वर्तते । द्वितीयं । द्वैतीयीकं । तृतीयं, तार्तीयीकं वस्त्रं । अविद्यायामिति किं ! द्वितीया विद्या ।
I
|
१३७
विनयादिभ्यष्ठषु ॥ ४६ || एभ्यष्ठण स्वात । विनय एव वैनायकं । सामयिकं । का मंचित्कं । आकस्मिकं ।
१८
* अनुमादिनः ॥ ४७ ॥ अस्माद् ठण स्वात । आनुगादिकः ।
* औपयिकं ॥ ४८ ॥ उपायशब्दात उण निपात्यते प्रश्च । उपाय एव औपयिकः ।
*तनुद्वहतीस्नातपुत्राणुशून्यात् सूत्राच्छा दनसमाप्तवेदकृत्रिमनिपुणरिके ॥ ४० ॥ सन्वादेः सूत्राद्यर्थे को भवति । तनुकं सूत्रं । बृहतिका शादी | स्वातकः समाप्तवेदः । पुत्रकः कृत्रिमः । अणुकः निपुणः । शून्यकः रिक्तः । अन्यत्र - तनुः | वृहती छंदः ।
1
प्रज्ञादिभ्यः || ५२ || एभ्योऽण् स्याद्वा स्वार्थे । प्रज्ञ एव प्राज्ञः । वाणिजः । मानसं । बांधवः । आकृतिगणोऽयं ।
लोहितान्मणौ ॥ ४१ ॥ अस्मान्मणौ को भवति वालोहित एव लोहितकः । लोहितो मणिः । वर्णेऽनित्ये ॥ ४२ ॥ अनित्ये वर्णे लोहि - तात् को भवति । लोहितकं चक्षुः कोपेन । अनित्य इति किं ? लोहित इंद्रगोपः ।
|
सृदस्तिकः ॥ ५३ ॥ मृच्छब्दातिको भवति । मृदेव - मृत्तिका । सनौ प्रशंसे || ५४ ॥ मृदः सनौ स्तः प्रशंसेऽर्थे । प्रशस्ता मृत्-- मृत्सा । मृत्स्ना । *घतोर्द्वयसम्मात्रट् बहुलं ।। ५५ ।। घत्वंतात द्वयसट् मात्रौ बहुलं स्तः। यावदेव यावद्वयसं । यावन्मात्रं । तावद्वयसं । तावन्मात्रं ।
रक्ते ॥ ४३ ॥ रक्तेऽर्थे लोहितात् को चा भवति । लोहितकः, लोहितो वा पटः ।
+ वर्णात कारः ।। ५६ ।। वर्णवाचकात कारो भवति । म एव भकारः । ककारः ।
* वाचः संदिष्टे ॥ ४९ ॥ वाक्शब्दात ठण स्यात संदिष्ठेऽर्थे । संदिष्टा वाक्-वाचिकं कथबति । संदिष्ट इति किं ? स्निग्धा वागू सुजनस्य । कर्मणोऽण ॥ ५० ॥ कर्मण: संदिष्टेऽर्थे अण स्यात् । कार्मणं ।
* कृष्णश्रोत्रौषधेर्मृगांगाजातौ ॥ ५१ ॥ कृष्णादेर्मृगाद्यर्थेऽण स्यात् । कृष्ण एव का मृगः । श्रौत्रमंगं । औषधं । ओषधिरेवान्यत्र
बहल्पार्थाच्छ्स कारकाट् वेष्टानिष्टे ॥ ५७॥ बद्दर्थात अल्पार्थाच कारकात शर्मा वा भवति इष्टेऽनिष्ठे च । बहु धनं ददाति बहुशो ददाति विवाहे । भूरिशो ददाति । गणशः । बहुभिर्भुक्तं बहुशो भुक्तं अतिथिभिः । बहुभ्यो ददाति -बहुशो ददाति । बहुभ्य आगतः बहुषु वसति वा बहुशः । अनिष्ठे- अल्पं ददाति, अल्पैर्भुक्तं, अस्पेभ्यो वदाति, अल्पेभ्य भागतः, भल्पेषु वसति वा