SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सनातनजनग्रंयमालायां - कः। रथी। रथवान् । + फलबच्चिनः ॥ ७१ ॥ आभ्यां शृंगाच * पाइदयादालुः ॥ ६३॥ आभ्यामानुर्वा इनो वा स्यात् । फलिनः । फलवान् । बहिणः। स्यात् । कृपालुः । कृपावान् । हृदयालुः । हृदयी । बर्हवान् । शृंगिणः । हृदयवान् । * मलादीमसश्च ॥७२॥ मलादमिसो भवति केशाद्वः ॥६४॥ केशान्मत्वर्थे वा वो भवति। इनश्च वा । मलीमसः । मलिनः । मलवान । केशवः । केशिकः । केशी । केशवान् । ४ पवमरुतस्तः ॥ ७३ ॥ आभ्यां तो वा * गांड्यादिभ्यः ॥६५।। एभ्यो वो वा स्या- स्यात् । पर्वतः पर्ववान । मरुत्तः । मरुत्वान् । त् । गांडीवं । गांडिवं । अजगवं धनुः । हिरण्यवः। * मायामयामेधास्रक्तपोऽसो विन ।।७४।। हिरण्यवान् । मायादेरसंताञ्च विन्वा स्यात् । मायावी । माया*तमिस्रार्णवोर्जस्वलोर्जस्विन्वत्सलांशलाः | वान् । आमयावी । आमयावान । मेधावी । ॥६६॥ एते निपात्यते । तमोऽस्यामस्ति तमिस्रा सग्वी । तपखी । यशस्वी । तेजस्वी । बर्चस्वी । रात्रिः । तमसो रः उडश्च इत्वं । अर्णोऽस्मिन्न- * नौशिखादिभ्यां ठेनौ ॥७५॥ नावादिभ्यः स्ति अर्णवः समुद्रः । अर्णसो वः सस्य च खं । शिखादिभ्यश्च ठेनौ वा स्तः । नाविका नौमाना ऊर्जोऽस्यास्त्यस्मिन् वा ऊर्जस्वलः । ऊर्जस्वी । कुमारिकः । कुमारीवान् । इन-शिवी : शिखाऊर्जसः अस्वलास्विनौ त्यौ निपात्यौ । वत्सः वान । माली | मालावान । मेखली ।मेखलावान। नेहोऽस्यास्ति वत्सलः साधुः । अंशो बलमस्या- संज्ञी । संज्ञावान् । स्ति । अंशलः पुत्रः । वत्सांशाभ्यां कामवति व- | *अतोऽनेकाचः ॥७६॥ अकारांतादनेकाचः लत्यो निपात्यः। | ठेनौ वा स्तः। दंडिकः। दंडी । दंडवान् । छत्रिकः । * गोम्यर्थे ॥ ६७ ॥ गोशब्दात मिन नि- छत्री।छत्रवान्।अनेकाच इति किं?खवान्। स्ववान् । पात्यतेऽर्थेऽर्थे । गावोऽस्य संतीति गोमी। गोमा- ब्रीह्यादिभ्यः ॥ ७७॥ एभ्यः ठेनौ वा स्तः। नन्यत्र । स्वामीश्वराधिपतीति निर्देशात खमैश्व-ब्रीहिकः । ब्राही । ब्रीहिमान् । मायिकः । मायी। र्यमस्यास्तीति मिन्नतं स्वामीति सिद्धं दीत्वं च मायावान् । मायावी । निपात्यते । | +अशिरसोऽशीर्षश्च ॥ ७८ ॥ आशरसः * ओऽभ्रादिभ्यः ॥६८॥अभ्रादिभ्यः अत्यो । ठेनो वा स्तः । अशीर्षादेशश्च । अशीर्षिकः । भवति। अभ्राण्यस्मिन् संति अनं नमः। अर्शसः। | अशीर्षी । अशीर्षवान् । उरसः | जटः। भावेऽर्थातात् ॥ ७९ ॥ भावे बर्तमाना* हीनात स्वांगात ॥ ६९ ।। स्वांगाद्धीनाद् दादांताच तौ स्तः । अर्थनमर्थः । सोऽस्यास्ति अत्यो भवति । खंडः कर्णोऽस्यास्ति कर्णः । अर्थिकः । अर्थी । प्रत्यार्थकः । प्रत्यर्थी । छिन्ना नासिका अस्यास्ति नासिकः । खंजः | *तुंदादिबीहेरिलश्च ॥ ८० ॥ तुंदादे/हिपादोऽस्यास्तीति पाद: हीनादिति किंकर्णवान् । वाचिनश्च इलो भवति तौ च । तुंदिलः। तुंदिकः। + मुंगादारकः ॥ ७० ॥ शृंगादारको वा तुंदी । तुंदवान् । उदरिलः । उदरिकः । उदरी । स्यात् । शृंगारकः । शृंगवान् । श्रृंगी। बीहि-शालिकः । शालिलः । शालिमान् । कल
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy