________________
सनालनजैनग्रंथमालायां
[ जैनेंद्र..
-
%3
प्रभवति ॥ ६५ ॥ तत इति कांतात् । जंघौ च प्रस्तुत्य कृतो ग्रंथः श्रीमतीवज्रबंधीयः । प्रभवतीत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । भरतबाहुबलीयः । श्रीपालबसुपालीयः । इंद्रजहिमवतः प्रभवति हैमवती गंगा । दारदी सिंधुः। ननीयः । प्रद्युम्नोदयनीयं । सीतान्वेषणीयं । श्रौप्नः । राष्ट्रियः । अवारीणः ।।
सोऽस्य निवासः ।। ७४ ॥ स इति + त्यदादेर्मयट् ॥ ६६ ॥ त्यदादिभ्यो मयट वासमर्थात् निवासबाचिनोऽस्येति तार्थ यथाविहितं स्यातात्यस्मात् प्रभवति-त्यन्मयातन्मयाभवन्मयं । त्यो भवति । श्रुघ्नो निवासोऽस्य श्रौन्नः । राष्ट्रि* वैडूर्यः ॥६७॥ विडूरशब्दाद् ज्यो निपात्य:। यः । नादेयं । विडूरानगरात्प्रभवति वैडूर्यो मणिः । । * अभिजनः ॥ ७५ ॥ वातात् अभिजन
* तद्गच्छत्यध्वदूते ॥ ६८ ॥ तदिति इप्स- इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । श्रुनोऽभिमर्थात् गच्छत्यर्थे यथाविहितं त्यो भवति अध्वनि | जनोऽस्य श्रौनः । राष्ट्रियः। दूते च । श्रुघ्नं गच्छति नौनः । राष्ट्रियः छोऽस्त्राजीवेद्रेः ।। ७६ ॥ स इति वाताग्रामीणः भध्वा दूतो वा । अध्वदूत इति किं ? दरियाचिनश्छो भवति अत्राजीवेऽर्थे । हृद्गोलोऽ श्रुघ्नं गच्छति सार्थः ।
द्विाभिजनोऽस्य गोलीयः । खलीयः । भोज__अभिनिष्क्रामति द्वारं ॥ ६९ । इप्समर्थाद | कटीयः । अस्त्राजीव इति कि? ऋक्षादोऽदिरअभिनिष्कामति द्वारामित्येतस्मिन्नर्थे यथाविहितं भिजनोऽस्य आक्षोंदी ब्राह्मणः । अद्ररिति किं ! त्यो भवति । श्रुघ्नमभिनिष्कामति द्वारं श्रीनं । सांकाम्यकोऽस्त्राजीवी । आहिच्छत्रं । राष्ट्रियं ।
शंडिकासंध्यादेाश ॥ ७७ ॥शंडिकादेः प्रस्तुत्य कृते ग्रंथे ॥ ७० ॥ तदितीप्सम- सिंध्वादेश्च ब्याणौ त्यो स्तः यथासंख्यं । शंडिर्थात् प्रस्तुत्य कृतेर्थे ग्रंथ यथाविहितं त्यो भवति। कोऽभिजनोऽस्य शांडिक्यः । कौचवार्यः । सार्वसुलोचनां प्रस्तुत्य कृतो ग्रंथः सौलोचनः । सौ- सैन्यः । सैंधवः । वाणवः । माघमतः । भद्रः । सौकुमारः । ग्रंथ इति किं ! सुतारां तुदीवर्मत्या दण ॥७८ ॥ आभ्यां ढण प्रस्तुत्य कृतः प्रासादः ।
स्यात् । तूदी अभिजनोऽस्य । तौदेयः । वामतेयः । + ज्योतिषं ॥७१॥ज्योतिःशब्दादण् ऐव
शलातुराच्छण ॥ ७९ ॥ अस्मात् छण भावश्च निपात्यः । ज्योतीपि प्रस्तुत्य कृतो
स्यात् । शलातुरोऽभिजनोऽस्य-शालातुरीयः । ग्रंथः ज्योतिषं ।
भक्तिः ॥ ८० ॥ वांताद् भक्तिरित्यस्मिन्नर्थ * आख्यायिकामूश प्रायः ।। ७२ ॥ आ- यथाविहितं त्यो भवति । श्रुनं भक्तिरस्य श्रीनः । ख्यायिकासु उत्पन्नस्य त्यस्य उश भवति प्रायः ।
| माथुरः । राष्ट्रियः । वासवदत्तां प्रस्तुत्य कृताख्यायिका वासवदत्ता । * महाराजादेशकालाचित्ताहण ॥ ८१ ॥ दोश्छस्योश । उर्वशी । सुमनोहरा । अण उश। महाराजशब्दाद् देशकालवर्जितादचित्ताच ठण न च भवति । भीमरथ-भैमरथी ।
स्यात् । महाराजो भक्तिरस्य माहाराजिकः । * द्वंद्वंद्रजननादिभ्यश्छः।।७३ ।।हंद्वात् इंद्र- आपूपिकः । शाष्कुलिकः । मौदकिकः। अदेशजननादिभ्यश्च प्रायश्छो भवति । श्रीमतीवजू- कालग्रहणं किं ! श्रौनः । पूर्वाहतनः ।