________________
समातनजैनमंथमालायां
[मैनेंद्र..
-
कि.
तो भयो वा राष्ट्रियः । दरेत्यः । औत्तराहः। अंगिनि । रांकवायणो गौः। रांकवो गौः । संगिनी
पारावारपारावारावारपारेभ्यः खः । ॥१०१ ॥ पार अवार पारावार अवार पार * युभोत्सत्यपाग्भ्यां यः॥१११॥ दिवः इत्येतेभ्यः खो भवति । पारीणः । अवाराणः । प्रादिपूर्वात् अंचतेश्च यो भवति, शेषेऽर्थे । दिवि पारावारीणः । अवारपारीणः ।
जातो भवो वा दिव्यः । प्राच्यः । उदीच्यः । ग्रामाद यखा ॥ १०२ ॥ ग्रामाद शेषेऽर्थे प्रतीच्यः । अपाच्यः । यखत्री स्तः । प्रामे जातो भवो वा प्राम्यः, ___ +कामेहाविस्तस्त्रात्यच् ॥११२॥ कादिभ्यः प्रामीणः ।
तनत्यांतेभ्यश्च शेषेऽर्थे त्यच भवति । क मातो दका ॥१०३॥ प्रामशब्दाच्छेषेऽथें दक- भवो वा कत्यः। अमात्यः। इहत्यः। आविष्टयः । ५ स्यात् । प्रामेयकः ।
ततस्त्यः। यतम्त्यः । कुतस्त्यः । कुत्रत्यः । कठ्यादेः ॥ १०४ ॥ कत्त्रि प्रभृतिभ्या द- तत्रत्यः । यत्रत्यः । का स्यात् शेषे । कत्रौ जातो भवो वा कात्रे- +निसो गते।।११३॥निसःगतेऽर्थे त्यच स्यात्। यकः । पौष्करेयक: । पौष्कलेयकः। | निर्गतो वर्णाश्रमेभ्यः इति निष्टयः । ___ * कुंड्यादिभ्यो यखं ॥ १०५ ॥ एभ्यो पमोघःश्वसः ॥११४ ॥ एभ्यः शेषेढकन स्यात् शेषेऽर्थे यखं च तत्संनियोगे । कुं- ऽर्थे त्यच वा स्यात् । एषमो जातः ऐपमस्त्यः । उचायां जातः कौंडेयकः । कुण्यायां जातः को- ऐषमस्तनः । यस्त्यः । यस्तनः । श्वस्त्यः । श्वम्तनः।' णेयकः।
____ * रूप्यधरण्याण्णः ॥११५।। रूपद्योररण्य* कुलकुक्षिग्रीवाच्छ्वास्यलंकारे॥१०६॥ शब्दाच शेषे णो भवति । वृकरूप्ये जातः वार्ककुलादेढका स्यात् श्वाद्यर्थ । कुले जातो भवो रूप्यः । सैविरूप्यः । आरण्याः पशवः ।। वा कौलेयकः श्वा । कौक्षयकोऽसिः । अवेयकोड * दिकमाचोऽखौ ॥११६।। दिग्पूर्वात मृदः लंकारः । अन्यत्र-कौलः । कौक्षः। प्रैवः । शेषे णो भवति अखौ । पूर्वस्यां शालायां भवः
नद्यादर्दण ॥ १०७ ॥ नद्यादिभ्यः शेषेऽर्थे पविशालः। दाक्षिणशालः। औतरशालः । अखादण स्यात् । नद्या जातो भवो वा नादेय: । विति किं ! पूर्वेषुकामशम्यां जातः पूर्वेषुमाहेयः । वाराणसेयः।
कामशमः। * पुरःपश्चाइक्षिणात्त्यण् ॥१०८॥ एभ्यः ___* मद्रादम्।।११७॥दिक्पाचो मद्रशब्दाच्छेशेषेऽर्थे त्यण स्यात् । पुरो भवः पौरस्त्यः । पा- षेऽत्र स्यात् । पूर्वेषु मद्रेषु जातो भवो वा पौर्वधात्यः । दाक्षिणात्यः ।
मद्रः । आपरमद्रः। +वाल्युपिर्दिकापिश्याष्टयुण ॥१०९॥ उदग्ग्रामादयकल्लोम्नः।।११८॥ उदीएभ्यः शेषे ट्युण स्यात् । वाल्हिषु जनपदे जा- च्यग्रामवाचकात् यकृल्लोमन् शब्दात शेषेऽज्ञ तः वाहायनः । भौयनः । पार्दायनः । का- स्यात् । याकृल्लोमः । उदग्नामादिति किं ! पिशायनी द्राक्षा।
याकृल्लोमनः । रकोगिनि॥११०॥रंकुशब्दाद शुग स्याद्वा ४ गोष्ठयादेः ॥११९॥ गोष्ठीप्रभृतिभ्योऽन