________________
सनातनजैनग्रंथमालायां---
[ जैनेंद्र
%3
Por-rawaenimamaramananmmmmmmmmmmmmmmmmmmmwwwwwwwwwwmar
-10:
- उणादयो बहुलं ॥ १८२ ॥ उण इत्ये- दाता वा । स स्वर्गलोकं गच्छति, गमिष्यति, वमादयस्त्याः सति काले बहुलं भवंति । कृवापा- गंता वा। जिमिस्वदिसाध्यशूभ्य उण | कारुः । वायुः । पायुः।। * लोटि हेती ॥ ८ लोटि लोडते वाचि लोटः जायुः । मायुः । स्वादुः । साधुः । आशुः । कचि- प्रत्यासत्त्या लोडतार्थस्य प्रैषादेहेंती निमित्ते वय॑ति दन्येऽन्यतोऽपि दृश्यते । जरंडः । करडः । काले वा लट् स्यात् । उपाध्यायश्चदागच्छति, आत्रपिंडः । एरंडः । शंखः । क्वचिद् भूतेऽपि । गमिष्यति, आगंता वा । अथ त्वं जैनेंद्रमधीष्य । कषितोऽसौ कपिः । ततोऽसौ तनिः । भसितं- तर्कमधीष्व । भस्म | चरित्र तत्र-चर्म । वृत्तं तत्र-वर्त्म ।
लिङ्ग चोर्ध्वमात्तिके ॥९॥ लोटि लोइति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकायां
डंते वाचि लोटः प्रत्यासत्त्या लोडतार्थस्य प्रैषादेहती लघुवृत्तौ द्वितीयाध्यायस्य द्वितीयपादः । निमित्ते ऊर्चे मौहर्तिके वय॑ति काले लिङ् स्यात्
लट् च वा । ऊर्ध्वमुहूर्तात् उपरि मुहूर्तस्य उपाध्या... तृतीयः पादः।
यश्चेदागच्छेत्, आगच्छति, आगमिष्यति, आगंता ।
अथ त्वं सूत्रमधीष्व, गणितमधीष्य । गम्यादिवति ॥ ॥ १ ॥ गम्यादयः शब्दाः वय॑ति काले साधवो भवंति । गमिष्यती- |
तुणतुम्लट क्रियायो तदर्थायां ॥१०॥
क्रियार्थायां कियायां वाचि वय॑ति वुणतुम्लुटो ति गमी प्रामं । आगामी नगरं । प्रस्थायी । भावी ।
| भवंति । कारको व्रजति । कर्तुं व्रजति । करिष्यामीति लूट ॥ २॥ वस्त्यत्यथै धोलट् स्यात्। व्रजति । पाचको व्रजति । पक्तुं व्रजति । पक्ष्याकरिष्यति । हरिष्यति । पक्ष्यते । अध्येष्यते ।
मीति व्रजति । क्रियायामिति किं ? अध्येष्ये इत्यस्य *शोकानधतने लुट ॥३॥ शकेऽनद्यतने कमंडलुः । मिक्षिष्ये इत्यस्य जटाः। तदर्थायामिति वर्त्यति धोलद स्यात् । इयं कदा गता । यैवं पादौ कि ? धावतस्ते दंडः पतिष्यति । निदधाति । अयं नु कदाऽध्येता य एवमनभियु- कर्मणि चाण ॥ ११॥ कर्मणि वाचि क्तः । श्वः कर्ता | श्योऽध्येता।
क्रियायां तदर्थायां च धोरण भवति ।कुंभकारो व्रजति। पुरायावतोर्लट् ॥ ४॥ एतयोर्वाचोर्लट् |
| गोदायो व्रजति । सुरापायो व्रजति । भवति वय॑त्यर्थे । पुराधीते । यावदधीते । पुरा
* लूटो वानितौ शतृशानौ ॥१२॥ भुक्ते । यावद् भुक्ते। वा कदाकोः ॥ ५॥ कदा कर्हि इत्येत
वर्त्यति यो लूटु तस्य स्थाने शतृशानी वा स्तः
अनितो परे । पक्ष्यन् । पक्ष्यमाणः । पक्ष्यति । योर्वाचो; लट् स्यात् । कदा भुंक्ते । कदा भाक्ष्यते।
अनिताविति किं ! पक्ष्यामीति व्रजति । करिष्याकदा भोक्ता । कर्हि भुक्ते । कर्हि भोक्ष्यते ।
मीति व्रजति। कर्हि भोक्ता।
* सल्लटः॥१३॥ सति संप्रति काले यो * किंवृत्तेर्थित्वं ॥६॥ किंवृत्ते वाचि |
लट् तस्य शतृशानौ वाऽनितौ स्तः । पचन । वर्त्यति काले वा लट् भवत्यर्थित्वे गम्यमाने।
पचमानः। पचति । यान, याति । शयानः । शेते । को भवद्भ्यो भिक्षां ददाति, दास्यति, दाता वा ।।
- माझ्याक्रोशे ॥ १४॥ माडि वाच्याक्रोशे कं भवंतो भोजयति, भोजयिष्यंति, भोजयितारो वा। स्वयं लब्धुमिन्छुरेवं पृच्छति। अर्थित्व इति |
गम्यमाने लटः शतृशानौ स्तः। मा पचन । मा
पचमानः। किं ? कः स्कंधावारं यास्यति ।
लिप्स्यसिद्धौ ॥७॥ लिप्स्यसिद्ध्यर्थे वा १ पूर्वेण वुण्लटोः प्राप्तयोरयमारंभः केवले कर्मणि केवलायां लट् स्यात् । यो भवद्भ्यो दानं ददाति, दास्यति, । च कियायां माभूदित्यर्थः ।