________________
लघुपतिः
शब्दार्णवचंद्रिका । म०२। पा०२।
.
३
*वताभीक्ष्म्ये ।। ८२.. सुपि वाचिधोर्णिन् । सोमे सोः ॥ ९१ ॥ सोमे वाचि सुत्रः स्यात् व्रते आमीक्ष्ण्ये च गम्यमाने । पार्थेन शेते | क्विए स्यात् । सोमं सुतवान सोमसुत् । सोमइत्येवं व्रतमस्य पार्श्वशायी । श्मशानवासी । आतप- | सुतौ। सोमसुतः। अयमपि नियमः-सोमे एव स्थायी। पुनः पुनः क्षीरं पिबंतीति भीरपायिणोंs- सुत्रः क्विप नान्यस्मिन् । सुरासावः ।। ध्राः। कषायपायिणो गांधारयः। सुरापायिणः प्राच्याः। अनी चेः ।। ९२॥ अनौ वाचि चित्रः
*मन्यात ॥८३॥ सुपि वाचि धोर्मन्यते-क्विप भवति। अनि चितवान अग्निचित् । अग्निणिन् भवति । शोमनमानी । पटुमानी। चितो। अग्निचितः। अयमपि नियमः-अमावेव
*खश स्वस्य ।।८४॥ खस्यात्मनः सुपि | चित्रः क्विप नान्यत्र । कुड्यचायः । वाचि मन्यतेः खा स्यात् णिन् च । पंडितमात्मानं *कमेण्यग्न्यर्थे ॥ ९३॥ कर्मणि वाचि चिनोमन्यते पंडितमन्यः । पंडितमानी। सर्वमन्यः । ते!ः भूते कर्मणि कारके स्विप भवत्यन्यर्थेऽभिधेये । सर्वज्ञमानी।
श्येन इव चितः श्येनचित् । कंकचित् । रथ___ *व्यभौ वो भूते ॥ ८५ ॥ व्यभ्योर्वाचो- चक्रचित् । र्भवतेर्णिन् स्यात् भूतेऽतीतेऽर्थे वर्तमानात् । विभू
क्वानिए ॥९४॥ कर्मणि वाचि दृशेः तमान् विभावी। अभिभावी। भूत इति किं ! क्वनिए स्यात् भूते काले । विश्वं दृष्टवान विश्वदृश्वा। विभवति ।
मेरुदृश्वा । सर्वदृश्वा । करणे यजः ॥ ८६ ॥ करणे कारके वाचि * राजसहे युधिकोः ॥ ९५ ॥ राज्ञि सहे यजेणिन् भवति भूतेऽर्थे । अमिष्टोमेन इष्टवान्-अग्नि- च वाचि युधिकृञ्भ्यां क्वनिप स्यात् । राजानं टोमयाजी । वाजपेययाजी । राजसूययाजी।
| योधितवान्-राजयुध्वा । राजकृत्वा । सह युद्धवान्* कमेणि नः कुत्स्यः ।। ८७।। कर्मणि सहयुध्वा । सहकृत्वा । वाचि हंते तेऽर्थे णिन् स्यात् कुत्स्यश्चेत् कर्ता। पितरं | +जनोऽनौ डा।। ९६ ॥ अनौ वाचि जहतवान् पितृघाती । मातृघाती। पितृव्यघाती । नेडो भवति । पुमांसमनुजाता पुमनुजा स्त्री । स्त्र्यमातुलघाती । कुत्स्य इति किं ! चौरं हतवान् । नुजः- अनुजः ।
*इन् विक्रयः ।। ८८ ॥ कर्मणि वाचि वि- + ईपि ॥ ९७ ॥ ईबते वाचिजनेर्डः स्यात् । क्री हुन् स्यात् भूतेऽर्थे कुत्स्यश्चेत् कर्ता । तैलं | मंदुरायां जातः मंदुरजः । अप्सुजः । वलभीजः । विक्रीतवान् तैलविक्रयी । सोमविक्रयी । कुत्स्य इति | जलजं । अंगजः। किं ! धान्यावक्रायः।
| +कायामजातौ ।। ९८ ॥ कांते जाति___ *ब्रह्मभ्रणहत्रे विवप नः ॥ ८९ ॥ वर्जिते वाचि जनेर्डः स्यात् । जाड्याज्जातं जाड्यज ब्रह्मादिषु वाक्षु हंतेः क्विप् स्यात् भूते । ब्रह्माणं हत- दुःख । संतोषजं सुखं । संकल्पजः कामः । अजावान् ब्रह्महा । भ्रूणहा । वृत्रहा। नियमोयं । | ताविति किं ! अश्वाज्जातः । ब्रह्मादिषु भूते क्विबेव नान्यः । ब्रह्मादिषु एव हतेः + क्वचित् ॥ ९९ ॥ क्वचिदन्यस्मिन् वाचि क्विरिति द्विधा नियमः । मित्रं हतवान् । जने? भवति। द्विर्जातः-द्विजः । स्त्रीभ्यो जात
सुकर्मपापमंत्रपुण्ये कुः ॥ ९०॥ एषु | स्त्रीजमनृतं । क्षत्रिय युद्धं । ब्राह्मणजः पशुवधः । वाक्षु कुः क्विप भवति भूते काले । सुष्ठु कृतवान् | अजः । प्रजाः । मुंडजाः । केशजाः । क्वचिन्न सुकृत् । कर्मकृत् । पापकृत् । मंत्रकृत् । पुण्यकृत् । । स्यात्-गृहस्थो जातः । क्वचिदन्यतः-भातीति अयमपि नियमः-स्वादिष्वेव कृत्रः क्विप नान्यस्मि- भं। अततीति । कायतीति कः। खन्यते इति न् । सूत्रकारः ।
। खं। अवतीति भः।