SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३६ सर कृत-प्राकृत व्याकरण और कोश की परम्परा महाराष्ट्रीय नही थी, किन्तु उत्तरकालीन आगमो तथा उनके व्याख्याअन्यों की भाषा महाराष्ट्री हो गई। सभी जैन आगमो की भापा न अर्धमागधी है और न महाराष्ट्री और आर्ष प्राकृत का अध्ययन करते समय यह तथ्य विस्मृत नहीं होना चाहिए। सदर्भ १ हेमादानुशासन, ८।१।३ आ हि सर्वे विधयो विकल्प्यन्ते । २ , , ८१७६ आ अन्यत्रापि । पच्छे म । असहज्ज देवासुरी। ३ । । ८.११७७ आ अन्यदपि दृश्यते । आपु-चन आउण्टण । बन प4 टत्वम् । ८।१२४५ मा लोपोपि । ययाख्यातम्-महखाय । यथाजातम् महाजाय ॥ ८।१।२५४ आर्षे दुवालसर्ग इत्यापि । ८।२।१७ आर्ष ३५खू, खीर, सारिक्वमित्याद्यपि दृश्यते । सारा३ क्ष ख पचित्तुजसी । ८-२।२१ आ तथ्ये चोपि तच्च । ८१२१९६ मार्षे श्मशानशब्दस्य सोमाण सुसाणमित्यपि भवति । ८।२।६८ मा पहिसोओ विस्सोमसिमा । ८।२।१०१ मा सूक्ष्मेऽपि, सुहम । ८।२।११३ आर्षे सूक्ष्मम्, सुहुम । ८।२।१०४ किरिआ, आर्षे तु हय नाण कियाहीण । सा२।१२० आर्षे हरए महपुण्डरिए। ८।२।१४६ कटु इति तु आयें। ८।२।१७४ मा तु यथादर्शन समविरुदम् । १७ (क),,, ८।३।१३७ आ तृतीयापि दृश्यते । प्रथमाया अपि द्वितीया दृश्यते । (ख), ८३१६२ आ दविन्दो इणम०ववी इत्यादी सिद्धावस्याश्रयणात् हस्तन्या प्रयोग । १८ हेमशब्दानुशासन, ८१४१२८३ मा वाक्यालकारपि दृश्यते । १६ दशकालिक, हारिभद्रीया वृत्ति, पन ८६ अनुस्वारोऽलाक्षणिक । मुखसुखोपारणार्थ । २० हेमशब्दानुशासन, ८।१।१७७ क-ग च-ज-त-द-प-य वा प्रायो लुक् । २१. ॥ ॥ ८।१।२३१ पोव । २२ , , ८११२३१ वृत्ति-एतेन पकारस्य प्राप्तयोलापविकारयोस्मिन् कृते श्रुतिसुखमुत्पद्यते स तन कार्य । २३ दशकालिक, हारिभद्रीया वृत्ति पन १६ सामयिकत्वात् गोरिव परण गोचर अन्यथा गोचार । २४ पिनियुक्ति, गाथा १, वृत्ति-सूने च विभक्तिलोप आपत्वात् ।
SR No.010482
Book TitleSanskrit Prakrit Jain Vyakaran aur Kosh ki Parampara
Original Sutra AuthorN/A
AuthorChandanmalmuni, Nathmalmuni, Others
PublisherKalugani Janma Shatabdi Samaroha Samiti Chapar
Publication Year1977
Total Pages599
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy