SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ · ·६५३ कल्याणमन्दिरस्तोत्रम् तव नाथ जडाशयोपि कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोपि किं न निंजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियांचुराशेः॥५॥ ये योगिनामपि न यांति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जातातदेवमसमीक्षितकारितेयं जलपंति वा निजगिरा ननु पक्षिणोपि ॥६॥आस्तामचिंत्यमहिमाजिनसंस्तवस्तेनामापिपाति भवतो भवतो जगंति । तीव्रातपोपहतपांथजनान्निदाघे प्रीणाति पद्मसरसः. सरसोऽनिलोपि ॥७॥ हृद्धर्तिनि त्वयि विभो शिथिलीम
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy