________________
· ·६५३
कल्याणमन्दिरस्तोत्रम् तव नाथ जडाशयोपि कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोपि किं न निंजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियांचुराशेः॥५॥ ये योगिनामपि न यांति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जातातदेवमसमीक्षितकारितेयं जलपंति वा निजगिरा ननु पक्षिणोपि ॥६॥आस्तामचिंत्यमहिमाजिनसंस्तवस्तेनामापिपाति भवतो भवतो जगंति । तीव्रातपोपहतपांथजनान्निदाघे प्रीणाति पद्मसरसः. सरसोऽनिलोपि ॥७॥ हृद्धर्तिनि त्वयि विभो शिथिलीम