SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५२............ . कल्याणमन्दिरस्तोत्रम् ..................... ॥१॥ यस्य स्वयं सुरगुरुगरिमांबुराशेः स्तोत्रं सुविस्तृतमतिनं विभुर्विधातुं । तीर्थेश्वरस्य कमठस्मयधूमकतोस्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ सामान्यतोपि तव वर्णयितुं खरूपमस्मादृशाः कथमधीश भवंयधीशाः । धृष्टोपि कौशिकशिशुर्यदि वा दिवांधो रूपं प्ररूपयति किं किल धर्मरश्मः॥३॥ मोहक्षयादनुभवन्नपि नाथ मयों नूनं गुणान्गणयितुं न तव क्षमेत । कल्पांतवांतपयसः प्रकटोऽपि यस्मान्मीयेत केन जलधेर्ननु रत्नराशिः ॥४॥ अभ्युद्यतोस्मि
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy