________________
५२............ . कल्याणमन्दिरस्तोत्रम् ..................... ॥१॥ यस्य स्वयं सुरगुरुगरिमांबुराशेः स्तोत्रं सुविस्तृतमतिनं विभुर्विधातुं । तीर्थेश्वरस्य कमठस्मयधूमकतोस्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ सामान्यतोपि तव वर्णयितुं खरूपमस्मादृशाः कथमधीश भवंयधीशाः । धृष्टोपि कौशिकशिशुर्यदि वा दिवांधो रूपं प्ररूपयति किं किल धर्मरश्मः॥३॥ मोहक्षयादनुभवन्नपि नाथ मयों नूनं गुणान्गणयितुं न तव क्षमेत । कल्पांतवांतपयसः प्रकटोऽपि यस्मान्मीयेत केन जलधेर्ननु रत्नराशिः ॥४॥ अभ्युद्यतोस्मि