________________
मक्तापरस्तोत्रम् भवतः स्मरणाद् व्रजति ॥४४॥ उद्भूतभीषणजलोदरभारभुग्ना शोच्यांदशामुपगताश्च्युतजीविताशाः। त्वत्पादपंकजरजोमृतदिग्धदेहा, मां भवंति मकरध्वज़तुल्यरूपा॥४५॥ आपादकंठमुरुश्रृंखलवेष्टितांगा, गाढं वृहन्निगडकोटिनिघृष्टजंघाः। त्वन्नाममंत्रमनिशं मनुजाः स्मरंतः, सद्यः खयं विगतबंधभया भवंति ॥४६॥ मत्तद्विद्रमृगराजदवानलाहिसंग्रामवारिधिमहोदरबंधनोत्थं । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ स्तोत्रस्त्रजं तव