________________
भक्तामरस्तोत्रम् मति क्रमयुगेण निरस्तशंकस्त्वन्नामनागदमनी हृदि यस्य पुंसः॥४१॥ बल्गत्तुरंगगजगर्जितभीमनादमाजौ बलं बलवतामपि भूपतीनां । उद्यदिवाकरमयूखशिखापविद्धं, त्वत्की
नात्तम इवाशु भिदामुपैति ॥४२॥ कुंताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्, त्वत्पादपंकजवनायिणो लभते ॥४३॥ अंभोनिधौ क्षुभितभीषणनकचक्र, पाठीनपीठमयदोल्वणवाः डवाग्नौ । रंगत्तरंगशिखरस्थितयानपात्रास् त्रासं विहाय