________________
भक्तापरस्तोत्रम् . . ३६ : दूरे सहस्रकिरणःकुरुते प्रभैव, पद्माकरेषु जलजानि विकासमांजि ॥९॥ नात्यद्भुतं भुवनभूषण भूतनाथ ! भूतैर्गुणैर्भुवि भवंतमभिष्टुवंतः । तुल्या भवंति भवतोननुतेनकिंवा, भूत्याश्रितं. य इह नात्मसमं करोति ॥१०॥ दृष्ट्वा भवंतमनिमेषविलोकनीय, नान्यत्र तोषमुमयाति जनस्य चक्षुः। पीत्वापयः 'शशिकरयुतिदुग्धसिंघोः क्षारं जलं जलनिधे रसितुं क इच्छेत्॥११ ॥ यः शांतरागरुचिभिः परमाणुभिस्त्वं, निर्मापितत्रिभुवनैकललामभूत ।: तावंत. एव खलु तेप्यणवः पृथिव्यां