________________
[३७. :
भक्तामरस्तोत्रम् बुद्ध्या विनापि. विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहं । बालं विहाय जलसंस्थितमिदुबिंबमन्यः क इच्छति जनः सहसा गृहीतुं ॥३॥ वक्तुं गुणान्गुणसमुद्र शशांककांतान, कस्ते क्षमः सुरगुरुपतिमोऽपि बुद्धया। कल्पांतकालपवनोद्धतनकचक्र, को वा तरीतुमलमंबुनिधि भुजाभ्यां ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश, कर्तुं स्तवं विगतशतिरपि प्रवृत्तः। प्रीत्यात्मवीर्यमविचार्यः मृगी मृगेंद्र, नाभ्येति किंनिजशिशोः परिपालनार्थ:।।.५॥ अल्पश्रुतं श्रुतवतां प