________________
५.. . श्रीजिनसहस्रनामस्तोत्रम् भवति भाक्तिकः । यः सपाट पठत्येनं स स्यात्कल्याणभाजनं ॥ढ़ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरुहूती श्रियं प्राप्तुं परमामभिलाषुकः ॥९॥ स्तुत्वेति मघवा देवं चराचरजंगगुरुं । ततस्तीर्थविहारस्य व्यधात्प्रस्तावनाभिमां ॥१०॥ स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः। निष्ठितार्थों भवांस्तुत्यः फलं नैश्रेयसं सुखं ॥११॥ यः स्तुत्यो जगतां त्रयस्य न पुनःस्तोता स्वयं कस्यचित् ध्येयो योगिजनस्य यथः नितरां ध्याता स्वयं कस्यचित् ।।