________________
श्रीजिनसहस्रनामस्तोत्रम्
६३३. लभेत् ॥२॥ त्वमतोऽसि जगद्वंधुस्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥३॥ त्वमेकं जगतांज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्यंग सोत्थानंतचतुष्टयः॥४॥ त्वं पञ्चब्रह्मतत्वात्मा पञ्चकल्याणना: युकः षड्भेदभावतत्वज्ञस्त्वं सतनयसंग्रहः॥५॥ दिव्याष्टगुण: मूर्तिस्त्वं नवकेवललब्धिकः । दशावतारनिर्धायों मां पाहि परस मेश्वर ॥६॥युष्मन्नामावलीहधाविलसत्स्तोत्रमालया। भवंतं. परिवस्यामः प्रसीदानुगृहाण नः॥७॥ इदं स्तोत्रमनुस्मृत्य पूतो