________________
४]
-
-
श्रीजिनसहस्रनामस्तोत्रम् रधर्मधृक् ॥५॥ सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः।. ऋत्विग्यज्ञपतिर्यज्ञो यज्ञांगममृतं हविः॥९॥ व्यो मा निर्लेपो निर्मलोऽचलः। सोममूर्तिःसुसौम्यात्मा सूर्यमूतिर्महाप्रभः॥७॥मंत्रविन्मंत्रकृन्मंत्री मंत्रमूर्तिरनंतकःखतंत्रस्तंत्र कृत्वांतः कृतांतांतः कृतांतकृत् ॥८॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः। नित्योमृत्युंजयोमृत्युरमृतात्मामृतोद्भवः. ॥९॥ ब्रह्मनिष्ठः परब्रह्म ब्रह्मात्मा ब्रह्मसंभवः । महाब्रह्मपतिब्रह्मेट महाब्रह्मपदेश्वरः॥ १० ॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्म