________________
। १५४] .
भावनाद्वात्रिंशतिका अतिक्रमं यद्विमतेयतिक्रमं जिनातिचारं सुचरित्रकर्मणः। व्यधामनाचारमपि प्रमादतः प्रतिक्रमं तस्य करोमि शुद्धये ॥८. क्षतिं मनःशुद्धिविधेरतिक्रमं व्यतिक्रमं शीलवृतेविलंघनम्। प्रभोऽतिचारं विषयेषुवर्तनं वदन्त्यनाचारमिहातिसक्ततां ॥॥ यदर्थमात्रापदवाक्यहीनं मया प्रमादायदि किञ्चनोक्तं । तन्मे क्षमित्वा विदधातु देवी सरस्वती केवलबोधलब्धिम् ॥ बोधि-समाधिःपरिणामशुद्धिःस्वात्मोपलब्धिःशिवसौख्यसिद्धिः चिंतामणिचिंतितवस्तुदाने त्वांवंद्यमानस्य ममास्तु देवि॥११॥