________________
१२००
पोर्तशास्त्रम् . . . सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तधोनयः॥३२॥ जरायुजांडजपोतानां गर्भः ॥३३॥ देवनारकाणामुपपादः ॥३४॥ शेषाणां संमूर्छनं ॥ ३५॥ औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥३६॥ परंपरं सूक्ष्म ॥३७॥ प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥३८॥ अनंतगुणे परे ॥३९॥ अप्रतीपाते ॥४०॥ अनादिसंबंधे च ॥११॥ सर्वस्य ॥ ४२ ॥ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुभ्यः "॥५३|| निरुपभोगमंत्यं ॥४॥ गर्भसंमूर्छनजमाद्यं ॥ ४५ ॥