________________
माक्षशास्त्रम्
[१६ पयोगी भावेंद्रियं ॥ १८ ॥ स्पर्शनरसनाघ्राणचक्षुःश्रोत्राणि ॥१९॥ स्पर्शरसगंधवर्णशब्दास्तदर्थाः ॥२०॥ श्रुतमनि- . द्रियस्य ॥२१॥ वनस्पत्यंतानामकं ॥२२॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२॥ संज्ञिनःसमनस्काः ॥२४॥ विग्रहगतौ कर्मयोगः ॥२५॥ अनुश्रेणि गतिः ॥२६॥ अविग्रहा जीवस्य ॥२७॥ विग्रहवती च संसारिणः प्राक् चतुर्व्यः॥२८॥ एकसमयाऽविग्रहा ॥ २९ ॥ एकं द्वौत्रीन्वानाहारकः ॥३०॥ संमूर्छनग पपादा जन्म ॥३१॥