________________
-
-
-
-
.
• अकलंकस्तोत्रम् यो जनतासुधर्मनिहितो देवोऽकलंको जिनः । यस्य स्फारविवेकमुद्रलहरीजालेप्रमेयाकुला । निर्ममा तनुतेतरां भगवतीतारा शिर कम्पनम् ।।.१५॥ सा तारा खलु देवता भगवतीमन्यापि मन्यामहे, षण्मासावधिजाड्यसांख्यभगवद्भट्टाकलंकप्रभोः। वाक्कल्लोलपरम्पराभिरमते नूनं मनोमजनव्यापारं सहते स्म विस्मितमतिः सन्ताड़िततस्ततः॥
इति श्रीअकलंकस्तोत्रं सम्पूर्णम् ॥