SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ {5] जिन चतुर्विंशतिका - साक्षात्तत्र भवंतमीक्षितंवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिंतामणेः । किं दृष्टेरथवानुषंगिकफलैरेभिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमंगलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचंद्रविकसद्भूपेंद्रनुत्रोत्पलैः स्नातं त्वन्नुतिचंद्रिकांभसि भवद्विद्वच्च कोरोत्सवे ।
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy