________________
{5]
जिन चतुर्विंशतिका
- साक्षात्तत्र भवंतमीक्षितंवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिंतामणेः । किं दृष्टेरथवानुषंगिकफलैरेभिर्मयाद्य ध्रुवं
दृष्टं मुक्तिविवाहमंगलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचंद्रविकसद्भूपेंद्रनुत्रोत्पलैः
स्नातं त्वन्नुतिचंद्रिकांभसि भवद्विद्वच्च कोरोत्सवे ।