________________
जिनचतुर्विशतिका ___ _ शेषाश्चापि यथानियोगमखिला सेवांसुराश्चक्रिरे
तत्कि देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥२२॥ देव त्वजन्माभिषेकसमये रोमांचसत्कंचुकै
देवेंद्र्यदनति नर्तनविधौ.लब्धप्रभावैः स्फुटं.। किंचान्यत्सुरसुंदरीकुचतटप्रांतावनद्धोत्तम
खल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥२३॥ देव त्वत्प्रतिबिंबमंबुजदलस्मेरक्षणं पश्यतां
यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते।