________________
* श्री कुंभोजगिरीमण्डन
श्री पाश्वजिन संस्कृताष्टकम् रचयिता पू मुनिश्री पूण्यविजयजी महाराजना शिष्य मुनिश्री वीरसेनविजयजी महाराज
(आदोनी स २०२५) सुवामासन्तानं विभवसदन शान्तवदन भवाब्धौ सद्यानं सुकृतजनन मोक्षनयनं । गतं मुक्तिस्यानं प्रशमभवनं पाश्र्वपजिनं नयेऽहं सुध्यान जगति तपनं तं प्रतिदिन ॥१॥ कमलबंध । शिखरिणी
नाथोऽनाथानां पार्श्वनायो नराणाम् श्रीपार्श्वः पार्श्व स्तौति नित्यं जिनेन्द्रम् । अर्हन्पाश्र्वन स्थापितो जैनधर्म पायाप्ताय स्वस्ति देवाय तुभ्यम् ॥ २॥ श्रीपाश्र्वानाथात् सर्वथा कर्ममुक्तम् पार्श्वस्य स्वर्गे विस्तृता शुभ्रकितिः । श्रीपार्वे सार्वे संस्थिता भूरिभूतिः हे पार्श्वस्यामिन् देहि केवल्यलक्ष्मीम् ॥ ३ ॥ वैश्वदेवी
जगवल्लभ संज्ञक पार्श्व विभु शिवदं सतत प्रणमामि नतः । जगतामध मेघ हतो पवन
भवसागरतारणयानसमं ॥४॥ तोटक । विविधाभिधानशाली, स. पुरुषादानीय नामकर्मण. शोभते पार्श्वप्रभु., शंखेश्वरान्तरीक्षादौ च ॥५॥ आर्या
कुभोजस्थे शैलप्रस्थे चैत्ये रम्येऽलंकाराभम् । मामर्त्यवातो भक्त्या, पाश्वं देवं नित्यं स्तौमि ॥६॥ श्री पार्श्वस्य ध्यान ध्यात्वा, जाप कृत्वा पूजा सृष्टवा ।
स्वेप्सां पूर्ति भक्तवाताः, क्षिप्रक्षिप्रं ते कुर्वन्ति ।। ७॥ पार्श्वस्वामिन् । ते पद्मास्य, लुब्ध्वा याता भक्ता भृडगा । • आस्य द्रष्टुं मे भावोऽस्ति, कस्मिन्काले यत्तल्लप्स्ये ॥ ८ ॥ विद्युतमाला ।
श्री कुंभोजगिरी शताब्दि महोत्सव )