________________
न पूजा पाठ सग्रह
४३
लाख चौरासी हजार सत्यानवें तेइस ऊरध लोक बखानो । एकेक में प्रतिमा शत आठ नमीं तिहुं जोग त्रिकाल सयानो || ॐ हो रुत्रिमाकृत्रिमचैत्यालय सब घिजिनबिम्बे योऽयं निर्वपामीति स्वाहा ।
वर्षे वर्षान्तर- पर्वते । नन्दीश्वरे यानि च मन्दरेषु । यावति चत्यायतनानि लोके सर्वाणि वंदे जिन पुगवानां ॥२॥ अवनि-तल-गतानां कृत्रिमाकृत्रिमाणां वन-भवन गतानां दिव्य- वैमानिकानां ॥ इह मनुज - कृतानां देवराजार्चितानां । जिनवर - निलयानां भावतोऽहं स्मरामि ॥ ३ ॥ जंबू- धातकि- पुष्करार्ध-वसुधा क्षेत्र-त्रये ये भवाश्चन्द्रांभोज - शिखंडिकण्ठ-कनक प्रावृङ्घनाभाजिनाः ॥ सम्यज्ञान- चरित्रलक्षण धरा दग्धाष्टकर्मेन्धनाः । भूतानागत- वर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥ ४ ॥ श्रीमन्मेरौ कुलाद्रौ रजतगिरि बरे शाल्मली जंववृक्षे । वक्षारे चैत्यवृक्षे रतिकर - रुचिके कुण्डले मानुषांके । इष्वाकारेऽञ्जनाद्रौ दधिमुख शिखरे व्यंतरे स्वर्गलोके ज्योतिर्लोकेऽभिवंदे भवन - महितले यानि चैत्यालयानि ॥ ५ ॥ द्वौ कुंदेंदु - तुषार-हार-धवलौ द्वाविंद्रनील प्रभौ द्वौ वंधूक - समप्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभो । शेषाः षोड़श जन्म-मृत्यु-रहिताः संतप्त - हेमप्रभा-स्ते संज्ञान - दिवाकराः सुर-नुताः सिद्धिं प्रयच्छंतु नः ॥ ६ ॥
ॐ ह्रीं त्रिलोकसवधि कृत्याकृत्रिमचैत्यालयेभ्योऽर्घ निर्वपामीति स्वाहा । इच्छामि भंते । चेहयभक्ति- काउसग्गो कओ तस्सालोचेउं अहलोय - तिरियलोय- उड्ढलोयम्मि किट्टिमा किट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि, तीसु बि लोपसु भवणवासिय