________________
३४.
जैन पूजा पाठ सग्रह
मुमुक्षुर्वन्धमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशान्तरसशैलषो भव्यपेटकनायकः ॥ ५ ॥ मूलकर्ताऽखिलज्योतिर्मलघ्नो मूलकारणम् । आप्नो वागीश्वरः श्रेयाञ्छायसोक्तिनिरुक्तवाक् ॥६॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः ॥ ७ ॥ श्रीशः श्रीश्रितपादाब्जो वीतशीरभयङ्करः । उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः ॥ ८॥ लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः । धीरधी द्धसन्मार्गः शुद्धः सूनृतपूतवाक् ।। ६ ।। प्रज्ञापारमितः प्राज्ञो यतिनियमितेन्द्रियः। भदन्तो भद्रकृद्रः कल्पवृक्षो वरप्रदः ॥ १० ॥ समुन्यूलितकर्मारिः कर्मकाष्ठाशुशुणिः । कर्मण्यः कर्मठः प्रांशुहेयादेयविचक्षणः ॥ ११ ।। अनन्तशक्तिरच्छेद्यस्त्रिपुरारित्रिलोचनः । त्रिनेत्रस्व्यम्बकाध्यक्षः केवलज्ञानवीक्षणः ||१२|| समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥१३॥ शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥१४॥ इति दिग्वासाद्यष्टोत्तरशतम् ।। १० ।। अर्घम् । धाम्नां पते नवानि नामान्यागमकोविदः। समुचितान्यनुध्यायन्पुमान्यूतस्मृतिर्भवेत् ॥१॥ गोचरोऽपि गिरामासांत्वमवाग्गोचरो मतः। स्तोता नथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥२॥