________________
चराचरगुरुर्गाप्यो गुढात्मा गुढगोचरः। सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥६॥ आदित्यवर्णो भर्मामः सुप्रभः कनकप्रभः । सुवर्णवणों रुक्माम. सूर्यकोटिसमप्रभः ॥७॥ तवनीयनिभस्तुङ्गो बालार्कामोऽनलप्रभः । सन्ध्याभ्रव हेमाभस्तप्तचामीकरच्छविः ॥ ८॥ निष्टप्लकनकच्छायः कनत्काञ्चनसन्निभः। हिरण्यवर्ण स्वर्णाभः शातकुम्भनिभानमः ॥ ६ ॥ धुम्नाभो जातरूपामस्तप्तजाम्बूनदद्युतिः ।। सुधौतकलधौतश्री: प्रदीसो हाटकघतिः ॥१०॥ शिप्टेष्टः प्रष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः। शत्रुघ्नोऽप्रतियोऽमोघः प्रशास्ता शासिता स्वभूभाशा शान्तिनिष्ठो मुनिज्ज्येष्ठः शिवतातिः शिवप्रदः । शान्तिदःशान्तिकृच्छान्तिःकान्तिमान्कामितप्रदा१२॥ धेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाणुः प्रथीयान्प्रथितः पृथुः ॥१॥
इति त्रिकालदर्यादिशतम् ॥ ४॥ अर्घम् । दिग्वासा वातरशनो निग्रन्थेशो निरम्परः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः॥१॥ तेजोराशिरनन्तौजा ज्ञानाधिः शीलसागरः । तेजोमयोऽमितज्योतियोतिमूर्तिस्तमोपहः ॥ २ ॥ जगच्चूडामणिर्दीप्त. सर्वविघ्नविनायकः। कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥३॥ अनिद्रालुरतन्द्रालुर्जागरूका प्रसासयः। लक्ष्मीपतिर्जगज्ज्योतिधर्मराजः प्रजाहितः ॥ ४ ॥