________________
३३६
का पाउन
महारलेशाश शगे महाभृनपनिगुमः । महापगनमोजन्ना , महानाधरिपुर्वणी ॥५॥ महाभवाब्धिमन्नाग्मिहामोहाद्रिसदन. । महागुणाकरः तान्नो महायोगीश्वरः गमी ॥६॥ महाध्यानपतिातामहाधमा महावत' । महाकाग्निाऽऽन्म.तो महादेवो महेगिना ||७|| मक्लेशापह' मा. गवदोपहगे हर. । अमन्ययो प्रमेयात्मा गमान्मा प्रशमानः ॥८॥ मवयोगी-वगचिन्य अनान्मा विष्टरश्रया । दान्तान्मा दमनीर्थगी योगान्मा ज्ञानमवगः ।।६।। प्रधानमात्मा प्रकांत परमः परमादयः । प्रवीणवन्धः कामारिः मन्मशाननः ॥१०॥ प्रणवः प्रणय' प्राण प्राणदः प्रणतवनः। प्रमाण प्रणिधिर्टचो दतिणोवर न्वर ॥११॥ आनन्दो नन्दनो नन्दो बन्योऽनिन्याडमिनन्दनः । कामहा कामदः काम्यः कामधेनुरग्जियः ॥१२॥
पति महागुन्याटिशनम् ॥ आम्। अमस्कृतमुभम्कार. प्राकृतो चकनान्तकम् । अन्तकृत्कान्तगुः कान्तश्चिन्तामणिग्भीष्टद.॥१॥ अजितो जितकामारिमितोऽमितशामनः । जितक्रोधो जितामित्रो जितकेशो जितान्तकः ॥२॥ जिनेन्द्र परमानन्दो मुनीन्द्रो दुन्दुभिम्वनः । महेन्द्रवन्या योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥३॥ नाभेयो नाभिजोऽजात. मुत्रतो मनुरुत्तमः।। अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरु मुधीः ॥४॥