________________
श्रीकीर्ति-कान्ति-वृति-सङ्गम-कारणानि
नव्यो न कानि लभते शुभ-मङ्गलानि ॥१६॥ जयति सुर-नरेन्द्र-श्रीमुधा-निरिण्याः
कुलधरणि-धरोऽयं जैन-चैत्याभिगमः । प्रनिपुल-फल-धर्मानोमहान-त्रवाल
प्रसर-शिखर-शुम्भत्केतनः श्रीनिकेतः ॥१७॥ विनमदमरकान्ता-कुन्तलाक्रान्त-कान्ति
स्फुरित-नख-मयूस-चोतिताशान्तरालः। दिविज-मनुज-राज-बात-पूज्य-क्रमाजो
जयति विजित-काराति-जालो जिनेन्द्रः॥१८॥ सुप्तोत्थितेन सुमुखेन सुसङ्गलाय
द्रष्टव्यमरित यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वस्त्रं
त्रैलोक्य मङ्गल-निकेतनमीक्षणीयम् ॥१६॥ त्वं धमदिय-तापसाश्रम-शुकस्त्वं काव्य-यन्व-क्रम__क्रीडानन्दन-झोफिलस्त्वमुचितः श्रीमल्लिका-षट्पदः । त्वं पुन्नाग-कथारविन्द-सरसी-हंसस्त्वमुत्तंसकैः
कैपाल न धार्यसे गुण-मणि-सालिभिमौलिभिः ॥ शिव-सुखमजर-श्री-सङ्गमं चाभिलष्य
स्वमभिनियमयन्ति क्लेश-पाशेन केचित् । वयमिह तु वचस्ते भूपतेवियन्तः
तदुभयमपि शश्वल्लीलया निर्विशामः ॥२१॥