SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीकीर्ति-कान्ति-वृति-सङ्गम-कारणानि नव्यो न कानि लभते शुभ-मङ्गलानि ॥१६॥ जयति सुर-नरेन्द्र-श्रीमुधा-निरिण्याः कुलधरणि-धरोऽयं जैन-चैत्याभिगमः । प्रनिपुल-फल-धर्मानोमहान-त्रवाल प्रसर-शिखर-शुम्भत्केतनः श्रीनिकेतः ॥१७॥ विनमदमरकान्ता-कुन्तलाक्रान्त-कान्ति स्फुरित-नख-मयूस-चोतिताशान्तरालः। दिविज-मनुज-राज-बात-पूज्य-क्रमाजो जयति विजित-काराति-जालो जिनेन्द्रः॥१८॥ सुप्तोत्थितेन सुमुखेन सुसङ्गलाय द्रष्टव्यमरित यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वस्त्रं त्रैलोक्य मङ्गल-निकेतनमीक्षणीयम् ॥१६॥ त्वं धमदिय-तापसाश्रम-शुकस्त्वं काव्य-यन्व-क्रम__क्रीडानन्दन-झोफिलस्त्वमुचितः श्रीमल्लिका-षट्पदः । त्वं पुन्नाग-कथारविन्द-सरसी-हंसस्त्वमुत्तंसकैः कैपाल न धार्यसे गुण-मणि-सालिभिमौलिभिः ॥ शिव-सुखमजर-श्री-सङ्गमं चाभिलष्य स्वमभिनियमयन्ति क्लेश-पाशेन केचित् । वयमिह तु वचस्ते भूपतेवियन्तः तदुभयमपि शश्वल्लीलया निर्विशामः ॥२१॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy