________________
येनालोकयता मयानति-चिराञ्चक्षुः कृताथीकृतं
द्रष्टव्यावधि-वीक्षण-व्यतिकर-व्याजम्भमाणोत्सवम् ॥ कन्तोः सकान्तमपि मल्ल मनि कश्चिन्
मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृत-त्रिदश-योपिदपाङ्गपातः
तस्य त्वमेव विजयी जिनराज मल्लः ॥१२॥ किसलयितमनल्पं त्वद्विलोकाभिलापात्
कुसुमितमतिसान्द्रं त्वत्समीप-प्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानी
नयन-पथमवाप्तादेव पुण्यद्रुमेण ॥१३॥ त्रिभुवन-वन-पुप्प्यत्पुष्प-कोदण्ड-दर्प
प्रमर-दव-नवाम्भो-मुक्ति-सक्ति-प्रसूतिः । स जयति जिनराज-बात-जीमूत-संघः
शतमख-शिखि नृत्यारम्भ-निर्वन्ध-बन्धुः।।१४॥ भूपाल-स्वर्ग-पाल-प्रमुख-नर-सुर-श्रेणि नेत्रालिमाला'लीला-चैत्यम्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनम्य । उत्तंसीभूत-सेवाञ्जलि-पुट-नलिनी-कुड्मलात्रिः परीत्य । श्रीपाद-च्छाययापस्थितभवदवथुः सश्रितोऽस्मीव मुक्तिम् ।। देव त्वदंघि-नख-मण्डल-दर्पणेऽस्मिन्
अध्ये निसर्ग-रुचिरे चिर-दृष्ट-वक्त्रः ।