SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ जैन पूजा पाठ सग्रह - सवृत्तानां गुण-गण-कथा दोप-वादे च मौनम् । सर्वस्यापि प्रिय-हित-बचो भावना चात्मतत्त्वे सम्पद्यतां मम भव-भवे यावदेतेऽपवर्गः ॥६॥ आर्यावृत्त तव पादौ मम हृदये मम हृदयं तव पद-द्वये लीनम् । तिष्ठतु जिनेन्द्र तावद्यावनिर्वाण-सम्प्राप्तिः ॥१०॥ अक्खर- पयत्थ-हीणं मत्ता-हीणं च जं मए भणियं । तं खमउ णाणदेव य मज्झ वि दुक्ख-क्खयं दितु ॥११॥ दुक्ख-खओ कम्म-खओ समाहिमरणं च बोहि-लाहो य । मम होउ जगढ-बंधव तव जिणवर चरण-सरणेण ॥१२॥ स्तुतिः त्रिभुवन-गुरो, जिनेश्वर परमानन्दैक-कारणं कुरुष्व । मयि किङ्करेऽत्र करुणां यथा तथा जायते मुक्तिः ॥१३॥ निर्विण्णोऽहं नितरामहन्वहु-दुःखया भवस्थित्या। अपुनर्भवाय भवहर, कुरु करुणामत्र मयि दीने ॥१४॥ उद्धर मां पतितमतो विषमाद्भवकूपतः कृपां कृत्वा । अर्हन्नलमुद्धरणे त्वमसीति पुनः पुनर्वच्मि ॥१शा त्वं कारुणिकः स्वामी त्वमेव शरणं जिनेश तेनाहम् । मोह-रिपु-दलित-मानं फूत्करणं तव पुरः कुर्वे ॥१६|| ग्रामपतेरपि करुणा परेण केनाप्युपद्रते पुंसि । जगतां प्रभो न कि तब जिन मयि खलु कर्मभिः प्रहते ॥१७॥ अपहर मम जन्म दयां कृत्वा चेत्येकवचसि वक्तव्यम् ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy