________________
क्षीरार्णवस्य पयसा शुचिभिः प्रवाहः
प्रक्षालितं सुरवरैर्यदनेकवारम् । अत्युद्घमुद्यतमहं जिनपादपीठं
प्रक्षालयामि भव-संभव-तापहारि ॥५॥।
[इति पठित्वा पीठप्रक्षाल्नम् ] श्रीशारदा-सुमुख-निर्गत-बीजवर्ण
श्रीमङ्गलीक-वर-सर्वजनस्य नित्यम् । श्रीमत्स्वयं क्षयति तस्य विनाशविनं
श्रीकार-वर्ण-लिखितं जिन-भद्रपीठे (1)॥६॥ [इति पठित्वा पीठे श्रीकारलेखनम् ] इन्द्रामि-दण्डधर-नैऋत-पाशपाणि
वायूत्तरेश-शशिमौलि-फणीन्द्र-चन्द्राः। आगत्य य॒यमिह सानुचराः सचिह्नाः ।
स्वं स्वं प्रतीच्छत वलि जिन्नपाभिषेके ॥७॥ [पुरोलिखितान्मन्त्रानुच्चार्य क्रमशोदशदिक्पालकेभ्योऽय॑समर्पणम्] १ ॐ आं को ही इन्द्र आगच्छ आगच्छ इन्द्राय स्वाहा । २ ॐ आं को ही अपने आगच्छ आगच्छ अमये स्वाहा । ३ ॐ आं क्रौं ही यम आगच्छ आगच्छ यमाय स्वाहा। ४ ॐ आं क्रौं ही नैऋत आगच्छ आगच्छ नैऋताय स्वाहा। ५ ॐ आं को ही वरुण आगच्छ आगच्छ वरुणाय स्वाहा । ६ ॐ आं क्रौं ही पवन आगच्छ आगच्छ पवनाय स्वाहा।
A