________________
जेन पूजा पाठ संग्रह
अभिषेक पूजा
अथाष्टकम् सद्गन्धतोयः परिपूरितेन, श्रीखण्डमाल्यादिविभूषितेन । पादाभिषेकं प्रकरोमिभूत्यै,भृङ्गारनालेनजिनस्यभक्त्या ॥१॥ ॐ ही चतुर्वियतिजिनवृषभादिवीरान्तेभ्यो जन्ममृत्युविनागनाय जल निर्वपामीति स्वाहा ।
काश्मीरपंकहरिचन्दनसारसांद्र निस्पंदनादिरचितेल विलेपनेन । अभ्याजसौरभतनौ प्रतिमा जिनस्य, संचर्चयामि भवदुःखविनाशनाय ॥२॥ ॐ हीं बतुर्विंशतिजिनवृषभादिवारान्तेभ्यो समान्तापविनाशनाय चन्दन निर्वामीतिस्वाहा ।
तत्कालभक्तिसमुपाजितलौख्यवीज, पुण्यात्मरेणुनिकरिव संगलब्धिः। पुंजीकृतःप्रतिदिनं कमलाक्षतोषैः, पूजा करोति रचयामि जिनाधिपानाम् ॥ ३ ॥ ॐ ही चतुर्विशििजनवृषभादिवीरान्तेभ्यो अक्षयपटप्राप्तचे अक्षन निर्वपामीति स्वाहा । __अम्भोजकुन्दवकुलोत्पलपारिजात, मन्दारजातविदलं नवमल्लिकाभिः । देवेन्द्र मौलिविरजीकृतपादपीठं, भस्त्या जिनेश्वरमहं परिपूजयामि ॥ ४ ॥ ॐ ह्रीं चतुर्विंशतिजिनवृषभादिवीरान्तेभ्यो कामवाणविध्वशनाय पुष्प निर्वपामीति वाहा ।
अत्युज्ज्वलं सकललोचनचारुहार, नानाविधौ कृतनिवेद्यमनिन्छगन्धं । आघायमाण रमणीयसि हेमपात्रे संस्थापितं जिनवराय निवेदयामि ॥ ५ ॥ ॐ ही चतुर्विशतिजिनवृषभादिवीरान्तेभ्यो क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ।
निःकज्ज्वलस्थिरशिवाकलिकाकलापः, माणिक्यरश्मि शिखराणिविडंवद्भि. । सर्वाभिरुज्ज्वलविशालतरा