________________
जैन पूजा पाठ सह
द्रव्यैरनल्प घनसारचतुः समाद्यै रामोदवासितसमस्तदिगन्तरालैः । मिश्रीकृतेन पयसा जिनपुंगवानां, त्रैलोक्यपावनमहं स्नपनं करोमि ॥
मन्त्रमें 'जलेनाभिपिचे' की जगह 'सुगन्धजलेन' पढ़ें । केशर कर्पूरादि सुगन्धित पूर्ण कलशाभिषेक । पीछे 'उदकचन्दनाटि' वोल कर अर्घ चढ़ाना | इष्टैर्मनोरथशतैरिव भव्य पुंसां, पूणैः सुवर्णकलशैनिखिलैवसानैः । संसारसागरविलंघन हेतुसेतुमाप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ॥
श्लोक - श्रीमन्नीलोत्पलामोदेराहूता भ्रमरोत्कटैः । गन्धोदकैजिनेन्द्रस्य पादाभ्यर्चनमारंभे ||
॥
२२९
पूरा अभिषेक मन्त्र वोल कर बाकी बचे हुए समस्त कलशोंसे भगवान का अभिषेक करना चाहिये ।
अथ गन्धोदक धारण
मुक्ति श्री वनिताकरोदकमिदं पुण्यांकुरोत्पादकं । नागेन्द्रत्रिदशेन्द्रचक्रपदवी राज्याभिषेकोदकं ॥ सम्यग्ज्ञानचरित्रदर्शनलता संवृद्धि सम्पादकं । कीर्तिश्री जयसाधकं तव जिन । स्नानस्य गन्धोदकं श्लोक - निर्मलं निर्मलीकरणं पावनं पापनाशनम् । जिनगन्धोदकं वन्दे अष्टकर्मविनाशकम् ॥
इसको पढ कर गन्धोदक अपने मस्तक पर लगाना चाहिये ।