________________
२२६
जैन पूजा पाठ संग्रह
. नाथ ! त्रिलोकमहिताय दशप्रकाराः धर्माबुष्टिपरिषिक्तजगत्त्रयाय । अर्घ महाघगुणरत्नमहार्णवाय, तुभ्यं ददामि कुसुमै विशदाक्षतश्च ॥ १५ ॥ (जहाँ भगवान विराजमान हों, वहाँ जाकर अर्घ चढाना चाहिये ।)
जन्मोत्सवादिसमयेषु यदीयकीर्तिः, सेन्द्राः सुराः प्रमदभारलताः स्तुवन्ति । तस्याग्रतो जिनपतेः परया विशुद्धया, पुष्पांजलि मलयजातमुपाक्षपेहम् ॥ १६ ॥
पुपाजलि क्षिपेन् । नीचे लिखा श्लोक वोल कर सिंहासन पर जिनविम्ब की स्थापना।
यं पाण्डुकाललशिलागतमादिदेवसस्नापयन् सुरवराः सुरशैलमूनि। कल्याणमीप्सुरहनक्षततोय पुष्पैः, संभावयामि पुर एव तदीय विस्त्रम् ।। १७ ॥ ॐ ह्री अरहन्तन्त्र । अत्र अवतर अवतर मबापट आह्वानन । ॐ ह्री अरहन्तदेव । अत्र तिऽ तिठठ ८ स्थापन । ॐ हीं अग्हन्तदेव ! अत्र मम मनिहितो भव भव वषट् सन्निधिकरणम ।
सत्पल्लवाचितमुखान्क लधौतरौप्य, ताम्रारकूटिटि तान्पयसा सुपूर्णान् । संवाह्यतामिव गतांश्चतुरः समुद्रान्, संस्थापयामि कलशान् जिनवेदिकान्ते ॥१८॥ चार दिशाओं में जल से पूर्ण म्वस्तिक लगे हुए कलश स्थापन
आभिः पुण्याभिरद्भिः परिमल बहुलेनामुना चन्दनेन, श्रीहक पेयैरमीभिः शुचिसदकचयैरुद्गमै रेभिरुद्धैः । हृद्यै रेभिनिवेद्यै मख भवनमिमैर्दीपयद्भिः प्रदीप, धूपैः