________________
जैन पूजा पा० प्रह
को वित्मयोऽत्र यदि नास गुणरशेषै. स्त्वं लंधितो निरवकाशतया सुनीश । दोषैत्पात्तविविधाश्रयजातगर्वैः, स्वप्नान्तरेऽपि न कदाविदपीक्षितोऽलि २७ उच्चरशोकतलभितसुन्मयख. माभाति रूपसललं भवतो नितांत। स्पष्टोल्लसत्किरणमस्ततमो ग्तिानं, विवं रबेरिवपयोधरपार्ववति ।२८। लिहालले मणिमयूखशिखाविचित्रे, विभ्राजते तव वपुः कनकावातम् विवं वियद्विलसदंशुलतावितानं, तुङ्गोइयाद्रिशिरसीवसहस्त्ररश्मः २६॥ कुन्दावनातचलचासरचाशोसं. विभाजते तव वपुः कलधौतकान्तम् उपशाकशुचिनिर्भरशरिधारमुच्चस्तटं सुरगिरेवि शानकौंभम् ॥३०॥
नत्रयं तव विभाति शशाङ्ककान्त सुन्चः स्थितं स्थगितभातुकरप्रतापम्