________________
सर्वादिशो दधति भानि सहरएिल, प्राच्येव दिग्जनयति स्फुरदन्शुजालम् ॥२२॥ त्यामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः पुरस्तात् । त्यामेव सम्यगुपलभ्य जयन्ति मृत्यं, नान्यः शिवः शिवपदत्य मुनींद्र पन्थाः ॥२३॥ खामव्ययं विभुमरियमसंख्यमाद्य, मात्राणमीश्वरमनन्तमनन क्षेतम् । योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरुपममलं प्रवदन्ति सन्तः ।२४) बुद्धत्वमेव विबुधार्चितबुद्धियोधात्, त्वं शहरोऽलि भुवनय शहरत्वात् । धातासि धीर शिवमार्गविधेविधानाद, व्यक्तं त्वमेव भगवत्पुरुपोत्तमोऽसि२५॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमन्त्रिजगतः परमेश्वराय, नभ्यं नमो जिनभवोदधिशोपणाय ॥२६॥