________________
१९०
श्रीमानतुङ्गाचार्य विरचितं श्री भक्तामर स्तोत्रं ।
जैन पूजा पाठ सह
वसन्ततिलका छन्द
भकामरप्रणतगौलिमणिप्रभागा सुद्योतकं दलितपापतमोवितान सम्यक् प्रणम्य जिनपादयुगंयुगादा, वालम्बनं भजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्ववोधादुदभूत बुद्धिपटुभिः सुरलोकनाथैः । स्तो जगस्त्रितयचित्तहरे रुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ बुद्धा विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्र पोऽहम् बालं विहाय जलसंस्थितमिदुबिंब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ वक्तुं गुणान्गुणसमुद्रशशाङ्ककांतान्, करते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया ।
-